SearchBrowseAboutContactDonate
Page Preview
Page 610
Loading...
Download File
Download File
Page Text
________________ ४५८ श्रीदकालिको इटालमटकाशकलं, संकमा-गमनागमनार्य स्यापितम् आरोपितं मवेत्। तत्र फाप्ठादिकं यदि चलाचलम् अस्थिर फम्पमानं भवेत् तदा तेन काष्ठादिना सन्द्रिः यसमाहितः वशीकृतसफलेन्द्रियो मिसाधुः न गच्छेत् । 'चेव' शन्दः समुचये अपिवेत्यर्थः, गम्भीरं-निम्नत्वेन प्रकाशशून्यं, शुपिरंगहरवरसावकानं प्रदेशमिति शेपः, न गच्छेदिति पूर्वेण सम्बन्धः । अगमने हेतुमाह-तत्रेति, तत्र तस्मिन् असंयमा स्वपरविराधनादिरूपो एअवलोकितः केवलिभिरिति शेषः । चलाचलविशेपणककाष्ठादिपदेन प्रस्खलन-पतनादिनाऽऽरमविराधना, एकेन्द्रियः द्वीन्द्रियादिपाणिगणोपमर्दनेन पर-विराधनासम्भावना च मूचिता । गम्भीर रादिप्रदेशगमनेनापि प्रोक्तदोपसमधिकाहिंसादिजन्तुजनितोपघातादिप्रचुरदोषसम्भवः मूचितः । ___ 'सबिदियसमाहिए' इतिपदेन साधोरिन्द्रियविषयाऽऽसक्तिनिराकरणपत्थर या ईंट आदि रोप दिया हो और यदि वह हिलता हो तो समाधिमान संयमी, उस मार्गसे गमन न करे। और जो प्रदेश, नीचा होनस अन्धकारमय हो या खट्टेवाला हो उससे भी साधुको गमन नहीं करना चाहिये, क्योंकि ऐसे मार्गमें गमन करनेसे स्व-पर-विराधना-रूप असंयम केवली भगवान्ने देखा है। हिलते हुए काठ आदिपर चलनेसेरपटने या गिर पड़नेसे आत्मविराधः नाकी और एकेन्द्रिय द्वीन्द्रिय आदि प्राणियोंके उपमर्दनसे पर-विराधनाका सम्भावना सूचित की है। गहरे (नीचे) प्रदेशमें गमन करनेसे उक्त दोषोंके सिवाय हिंसक जन्तुओंसे उत्पन्न होनेवाला उपघात आदि बहुतसे दोषोंका होना सूचित किया है। 'सञ्चिदियसमाहिए' पदसे यह વગેરે રેપિલાં હોય અને જે તે હલતાં હોય તે સમાધિવાન સંયમી એ મા ગમન ન કરે અને જે પ્રદેશ નીચે હોવાથી અંધકારમય હાય યા ખાડાવાળા હાય તે માગે પણ સાધુએ ગમન કરવું ન જોઈએ, કારણ કે એવા માગ ગમન કરવાથી સ્વસ્થરવિરાધનારૂપ અસંયમ કેવળી ભગવાને જે છે. હલતાં લાકડાં આદિ પર ચાલવાથી લપસી જવાથી યા પડી જવાથી આત્મવિરાધનાની અને એકેન્દ્રિય કીન્દ્રિય પ્રાણીઓના ઉપમર્દનથી પરવિરાધનાની સંભાવના સૂચિત કરી છે. નીચાણવાળા પ્રદેશમાં ગમન કરવાથી ઉકત ઉપરાંત હિંસક જંતુઓથી ઉત્પન્ન થનારે ઉપઘાત આદિ ઘણા દે હોવાનું सथित यु छ. सन्विदियसमाहिए ५४थी मेम डपामा मा०यु छ साधुमार
SR No.009362
Book TitleDashvaikalika Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages725
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy