SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ अध्ययन ३ गा. १ महोणाम् (५२) अनाचीर्णानि । १५५ त्रायिणाम्ञाणं स्वस्य परस्योभयस्य च रक्षणं त्रायः, सोऽस्त्येपामिति त्रायिणा, प्रत्येकबुद्धाः स्वस्य, तीर्थङ्कराः परस्य, स्थविरा उभयस्येतीमे सर्वे त्रायिण उच्यन्ते । निर्ग्रन्थानांबाह्याऽऽभ्यन्तरपरिग्रहरूपाद् ग्रन्थान्निर्गताः निग्रन्यास्तेपाम् । महीणाम्-महान्तश्च ऋपय इति महर्पयस्तेपाम् , यद्वा 'महर्पिणाम्' इतिच्छाया, महः जन्मजरामरणदुःखरहितत्वेनैकान्तोत्सवरूपो मोक्षस्तम् ऋपन्ति= गत्यर्थधातूनां प्राप्त्यर्थत्वात् प्राप्नुवन्तीत्येवंशीला महर्पिणस्तीर्थङ्करगणधरादयस्तेपाम् , एतत् द्वापञ्चाशता भेदैवक्ष्यमाणम् , अनार्चीणम् अनासेवितम् , अस्तीति शेपः। अत्र महर्पिणामित्यन्तेषु कर्तुः शेपत्वविपया पष्ठी । यतः संयमे मुस्थितात्मानोऽत एव विममुक्ताः, यतो विषमुक्ता अतस्त्रायिणः, यतस्त्रायिणोऽतो निर्ग्रन्थाः, यतो निर्ग्रन्था अतो महर्पयः, इति यथोत्तरं पूर्व-पूर्वस्य हेतुत्वेन भवति विशेपणसंगतिरिति बोद्धव्यम् । १ अत्र 'अत इनिठना'-विति मत्वर्थीय इनिः, ताच्छील्यणिनिस्तु न, तस्य मुवन्तपूर्वपदकत्व एव प्रवृत्तेरिति वयम् ।। होनेवाले, संसारभ्रमणसे भयभीत भव्य जीवोंकी तथा आत्माकी रक्षा करनेवाले, याह्य और आभ्यन्तर परिग्रहरूपी ग्रन्थिसे रहित, महान् ऋपि-तीर्थकर आदि या जन्म-जरा-मरणके दुःखोंसे रहित होनेके कारण एकान्त आनन्दस्वरूप मोक्षको प्राप्त करनेवाले मुनियोंके, आगे कहेजाने वाले यावन अनाचार (अनाचीर्ण) हैं। अर्थात् ये पावन अनाचार मुनियोंके सेवने योग्य नहीं हैं । यहाँ पष्ठी विभक्तिवाले अनेक विशेषण दिये गये हैं, उन सबमें पहले२ के विशेपण कारण हैं और आगे आगे के कार्य हैं । जैसे-संयममें भली भाँति स्थित होनेके कारण विप्रमुक्त हैं, સંસાર બ્રમણથી ભયભીત ભવ્ય જીવોની તથા આત્માની રક્ષા કરનારા, બાહ્ય અને આત્યંતર પરિગ્રહરૂપી ગ્રંથિથી રહિત, મહાન ઋષિ તીર્થકર આદિ, યા જન્મ-જરા-મરણનાં દુખેથી રહિત હોવાને કારણે એકાંત આનંદસ્વરૂપ મોક્ષને પ્રાપ્ત કરનારા મુનિઓને માટે, આગળ કહેવામાં આવનારા બાવન અનાચાર (અનાચીણ) છે. અર્થાત્ એ બાવન અનાચાર મુનિઓને સેવવા યોગ્ય નથી. અહીં છઠ્ઠી વિભકિતવાળાં અનેક વિશેષણે આપવામાં આવ્યાં છે, એ બધામાં પહેલાં–પહેલાંના વિશેષણ કારણ છે અને પછી-પછીનાં કાર્ય છે. જેમકે-સંયમમાં સારી રીતે સ્થિત હોવાને કારણે વિપ્રમુક્ત છે, વિપ્રમુક્ત હોવાથી વપરના ત્રાતા
SR No.009362
Book TitleDashvaikalika Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages725
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy