________________
४३
-
अध्ययन १ गा.. १ मुखवत्रिका विचार च्छित्ता चउप्पुडेणं चत्येणं मुहं बंधमाणी भगवं गोयम एवं वयासि-तुम्भेविणं भंते ! मुहपोत्तियाए मुहं बंधेह । तए पां से भगवं गोयमे मियाए देवीए एवं वुत्ते समाणे मुहपोतियाए मुहं बंधइ" इत्युक्तं, तस्यायमाशय:मृगापुत्रं दर्शयितुं प्रत्ता मृगादेवी भूमिगृहद्वारोद्घाटनकाले दुर्गन्धाघ्राणवारणाय चतुप्पुटेन वरेण स्त्रमुखं वध्नती भगवन्तं गौतमं जगाद-हे भदन्त ! त्वमपि मुखपोतिकया मुखं वधान, ततः स भगवान् गौतमो मृगादेव्यैवमुक्तः सन् मुखपोतिकया मुखं बध्नाति (स्म) इति । इदमनेन मुस्पष्टं प्रवीयते-गौतमस्वामिनो मुखो'परि मुखवत्रिका बद्धा नासीत् किन्तु हस्त एव धृतेत्ति, अत एव मृगादेवी दुर्गन्धाप्राणप्रतिवन्धाय "तुम्भेवि णं भंते! मुहपोतियाए मुहं बंधेह" इति प्रार्थितवतीत्याहु: तन्न सम्यक्-उप्णमुखवायुतः सम्पातिममुक्ष्मव्यापिजीवानां रक्षणार्थ ऐसा.लिखा है-"तए णं साग इत्यादि।
इसका आशय यह है कि मृगादेवी जय मृगापुत्रको आहार देनेके लिए भोयरेके किवाड़ खोलने लगी तय नाकमें दुर्गन्ध आनेका निवारण करनेके लिए चार पड़वालावस्त्र मुख पर यांधकर भगवान गौतमस्वामीसे कहने लगी-'हे भदन्त । आप भी मुखस्त्रिकासे मुख वांध लीजिये। मृगादेवीका कथन सुनकर भगवान गौतम मुग्ववत्रिकासे मुख यांधते हैं (बांध लिया)। 'इससे यह बिलकुल स्पष्ट है कि पहले गौतमस्वामीके • मुख पर मुखस्त्रिका नहीं बंधी हुई थी, किन्तु हाथमें थी, इसीसे मृगादेवीने मुखवत्रिका यांधनेकी प्रार्थना की थी । उनका यह कहना ठीक नहीं है, क्योंकि मुखकी उषण चायुसे संपातिम, सूक्ष्म
और व्यापी जीवोंकी रक्षा करनेके लिए तथा बाह्य वायुकायकी 'तए णं सा' त्यादि. भेना माशय में छे , भृगाहेवी न्यारे मारने २ દેવાને માટે ભયરાનાં કમાડ ખેલવા લાગી ત્યારે નાકમાં દુધ આવતી નિવારવાને માટે ચાર પડવાળું વસ્ત્ર મુખ પર બાંધીને ભગવાન ગૌતમ સ્વામીને કહેવા લાગી કે હે ભદન્ત! આપ પણ મુખવસ્ત્રિકાથી મુખ બાંધી લે. મૃગાદેવીનું કથન સાંભળીને ભગવાન ગૌતમ મુખવસ્ત્રિકાથી મુખ બાંધે છે ( બાંધી લીધું. ) આથી એ તદ્દન સ્પષ્ટ થાય છે કે પહેલાં ગૌતમ સ્વામીના મુખ પર મુખવસ્ત્રિકા બાંધેલી નહાતી, કિંતુ હાથમાં હતી, તેથી મૃગાદેવીએ મુખવસ્ત્રિકા બાંધવાની પ્રાર્થના કરી હતી. એમનું એ કહેવું બરાબર નથી, કારણ કે મુખના ઉષ્ણ વાયુથી સંપાતિમ, સૂકમ અને વ્યાપી જીની રક્ષા કરવાને માટે તથા બાહ્ય વાયુકાયની