SearchBrowseAboutContactDonate
Page Preview
Page 681
Loading...
Download File
Download File
Page Text
________________ अध्ययन ५ उ. २ गा. २९-३०-भिक्षाचरणे विवेकोपदेशः ५२३ भोज्यं, पानं-पेयम् अददतः अप्रयच्छतः, (अत्र सम्बन्धसामान्ये पप्ठी, प्रत्यक्षेऽपि दृश्यमाने शयनादौ न कुप्येत् कोपावेशेन चित्तविकृतिं न कुर्यादिति मूत्रार्थः॥२८॥ मूलम् इत्थियं पुरिसं वावि, डहरं वा महल्लगं । ૮ ૯ ૧૦ ૧૪ ૧૫ ૧૬ ૧૩ ૧૫ वंदमाणं न जाएजा, नो अणं फरसं वए ॥२९॥ छाया--स्त्रियं पुरुपं वाऽपि, डहरं वा महान्तम् । वन्दमानं न यावेत, नो च तं परुपं वदेत् ।। २९ ॥ सान्वयार्थः-इत्थियं-स्त्री वावि अथवा पुरिसं-पुरुप डहरं छोटा-बालक वा-या महल्लगंबड़ा-जुवान या युट्ठा हो वंदमाणं वन्दना करते हुएको नजाएज्जान जाँचे-उससे भिक्षाके लिए याचनान करे, (और दूसरे समय याचना करने पर यदि किसी कारण वश वह भिक्षा न दे तो) णं-उस गृहस्थके प्रति साधु फरुसंकठोर वचन नो यन्नहीं वए-चोले ॥२९॥ ____टीका-'इत्थिर्ग' इत्यादि । स्त्रियम् अपिवा पुरुपं डहरं बालकं, 'देशीयोऽयं शब्द: जन्मतः पञ्चदशवर्षे यावत्, वा अथवा महान्तं तरुणं स्थविरं वा वन्दमानं वन्दनां कुर्वन्तं न याचेतन-भिक्षेत। वन्दनमवृत्तस्य गृहस्थस्य याचनायां चित्तविक्षेपादिना वन्दनान्तरायः, चित्तवैरस्यप्रसङ्गश्च - ' कीदृशोऽयं कुक्षिम्भरिः साधुयद्वन्दनसमयेऽपि न धैर्य दधाति, भिक्षायामेव दत्तचित्तो रङ्कच'-दित्यादि । दिखाई देनेपर भी साधुको न दे तो भी साधु क्रोध न करें ॥ २८॥ 'इथिय' इत्यादि । स्त्री, बालक, युवक (जुवान) या वृद्ध, वन्दना कर रहा हो तो उससे उस समय भिक्षाकी याचनानहीं करनी चाहिए। कोई वन्दना कर रहा हो और उससे याचना करे तो वन्दनामें अन्तराय पड़ती है, और गृहस्थके मनमें ऐसा विचार आता है कि-'देखो यह साधु कैसा पेटू (पेट-भरा) है कि चन्दना करते समय भी धीरज नहीं હેવા છતાં પણ સાધુને ન આપે તે પણ સાધુ કોધ ન કરે. (૨૮) इथियं० त्याहि. श्री, पा, नुवान या वृद्ध पहना ४री रह्यां जाय તે તે વખતે તેમની પાસે ભિક્ષાની યાચના કરવી ન જોઈએ. કેઈ વંદના કરી રહ્યાં હોય અને તેમની પાસે યાચના કરવામાં આવે તે વંદનામાં અંતરાય પડે છે, અને ગૃહસ્થના મનમાં એ વિચાર આવે છે કે “જાઓ, આ સાધુ કે પેટ ભરે છે કે વંદના કરતી વખતે પણ ધીરજ ધરતે નથી, રંકની પેઠે
SR No.009362
Book TitleDashvaikalika Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages725
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy