SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ अध्ययन ४ गा. ९-यतनावतो न पापकर्मवन्धः - - - छाया-सर्वभूतात्मभूतस्य, सम्यग् भूतानि पश्यतः । पिदितास्रवस्य दान्तस्य, पापकर्म न बध्यते ॥९॥ सान्वयार्थः-सब्बभूयप्पभूयस्सन्सब प्राणियोंको अपने समान समझनेवाले सम्म सम्यक् प्रकार-आगमानुसार भूयाई जीवोंको पासओ-देखने-समझनेचाले पिहिआसवस्स-आस्रवको रोकनेवाले दंतस्स-जितेन्द्रिय साधुके पावकम्मं पापकर्म न बंधई-नहीं बंधता है ॥९॥ टीका--सर्वभूतात्मभूतस्य सर्वाणि च तानि भूतानि सर्वभूतानिएकेन्द्रियादारभ्य पञ्चेन्द्रियपर्यन्तं सर्वे जीवास्तेषु आत्मभूतः आत्मसदृशः, जीव आत्मानं रक्षितुं यथा प्रयतते तथा यथाविधिसकलजीवरक्षासावधान इत्यर्थः, तस्य, भूतानि सम्यक्पवचनपतिपादितस्वरूपेण पश्यतः प्रेक्षमाणस्य निखिलपाणिगणस्वरूपं याथातथ्येन पर्यालोचयत इत्यर्थः । पिहितास्रवस्य-पिहिताः आच्छादिता आस्त्रवा:-कर्मागमहेतयो येन स पिहितास्त्रका पतिरुद्धकर्मद्वारस्तस्य, दान्तस्यन्दमयतिवशं नयति इन्द्रियाऽश्वानिति दान्तः जितेन्द्रियस्तस्य पापकर्म न वध्यते तस्य पापलेपो न जायत इत्यर्थः ॥९॥ ' ननु क्रिययैव पापकर्मावरोधश्वेत्तईि तदर्थमेव यतनीयं कृतं ज्ञानेनेति चेदत्रोच्यते- नहि ज्ञानमन्तरेण क्रिया कदाचिदपि फलाय कल्पते प्रत्युतोन्मत्तक्रियावदना समस्त प्राणियोंमें आत्मतुल्य बुद्धि रखनेवाले, तथा आगमके अनुसार जीवोंका स्वरूप समझनेवालेको, कर्मोके आगमनके कारण (आस्रव)का निरोध करनेवालेको पापकर्मका बंध नहीं होता है |॥१॥ प्रश्न-हे गुरुमहाराज ! यदि केवल क्रियासे पापकर्मोंका निरोध हो जाता है तो क्रिया ही करनी चाहिए, ज्ञानकी क्या आवश्यकता है? उत्तर-हे शिप्य ! ज्ञानके विना क्रियाका कुछ फल नहीं होता, બધાં પ્રાણીઓમાં આત્મતુલ્ય બુદ્ધિ રાખનારા, અને આમને અનુસાર જીનું સ્વરૂ સમજનારનેકર્મોના આગમનનાં કારણે (આ )ને નિષેધ ४२नारामान पापभनु मधन यतु नथी. (e) પ્રશ્ન–હે ગુરૂ મહારાજ ! જે કેવળ ક્રિયાથી પાપકર્મોને નિરાધ થઈ જાય છે તે ક્રિયા જ કરવી જોઈએ, જ્ઞાનની શી આવશ્યકતા છે? ઉત્તર – શિષ્ય! જ્ઞાન વિના ક્રિયાનું કશું ફળ હેતું નથી. સાનરહિત
SR No.009362
Book TitleDashvaikalika Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages725
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy