SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ मध्ययन १ गा. ३ गोचरीविधी भ्रमरदृष्टान्तः जीवन्तीति वा समणाः । मुक्ता-परिग्रहबन्धनरहिवाः धर्मोपकरणं विहाय सूचीकुशाग्रमाप्रेणापि परिग्रहेण रिक्ता इति यावत , तत्र परिग्रहो याह्याभ्यन्तरभेदाद्धिविधा, तयोराधो धनधान्यादिरूपो नवविधः । द्वितीयस्तु "मिच्छत्तं वेयतिगं, हासाइयछकगं च नायव्वं । कोहाईण चउक्कं, चउदस अभितरा गंठी ।" इत्युक्तरूपः । साधवः साध्नुवन्ति-निप्पादयन्ति स्वपरशिवसुखं ये ते, पुप्पेपु-व्याख्यातपूर्वपु विहङ्गमा इच, विहायसा गगनेन गच्छन्तीति तथोक्ताः, प्रकरणादन भ्रमरा इत्यर्थः, त इच, भ्रमरतुल्या इति यावत् । एवं दृष्टान्तदान्तिकयोमिथः सादृश्यं प्रदय सम्प्रति यः कश्चिद् भेदस्तमाह परिग्रहके यन्धनसे रहित अर्थात् धर्मके उपकरणोंके सिवाय सुई या कृशकी नोंकके बराबर भी परिग्रह न रखनेवालोंको मुक्त कहते हैं। परिग्रहके दो भेद हैं-(१) बाह्य और (२) आभ्यन्तर । पहला याह्य परिग्रह धन-धान्य आदि नौ प्रकारका है। दूसरा आभ्यन्तर परिग्रह(१) मिथ्यात्व, (२) स्त्रीवेद, (३) पुरुषवेद, (४) नपुंसकवेद, (६) हास्य, (६) रति, (७) अरति, (८) शोक, (२) भय, (१०) जुगुप्सा, (११) क्रोध, (१२) मान, (१३) माया और (१४) लोभके भेदसे चौदह प्रकारका है। स्व और परके मोक्ष सम्बन्धी सुखको साधनेवाले साधु कहलाते हैं। ऐसे साधु, दिये जानेवाले अशन आदिकी एपणामें प्रवृत्त होवें -आहार-पानी की विशुद्धिमें लीन रहें। ____ यहां तक दृष्टान्त और दान्तिककी परस्परमें समानता यतलाई है। પરિગ્રહના બંધનથી રહિત અર્થાત ધર્મનાં ઉપકરણે સિવાય એક સોય કે તણખલા જેટલે પણ પરિગ્રડ ન રાખનારાઓને મુક્ત કહે છે. परिमले छ. (१) मने (२) माय२. पडसा परिચહ ધન-ધાન્યાદિ નવ પ્રકાર છે. બીજે આધ્યેતર પરિગ્રહ-(૧) મિથ્યાત્વ, (२) श्रीव, (3) पु३५३८, (४) मधुस २६, (५) २५, (९) ति, (७) मति, (८) , (e) अय, (१०) भुसा, (११)ोध, (१२) भान, (१३) माया, અને (૧૪) લેભ, એ ભેદ એ કરીને ૧૪ પ્રકારે છે. સ્વ અને પરના મેક્ષ સંબંધી સુખને સાધનારા સાધુ કહેવાય છે. એવા સાધુ, આપવામાં આવતા અશન આદિની એવણમાં પ્રવૃત્ત થાય, આહાર પાણીની વિશુદ્ધિમાં લીન રહે અહીં સુધી ટાન્ત અને દષ્ટન્તિકની પરસ્પર સમાનતા બતાવી છે. હવે
SR No.009362
Book TitleDashvaikalika Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages725
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy