________________
अध्ययन. ४ गा. १५- पुण्य स्त्ररूपम्
३०९
" शरीरमाहु। नावत्ति, जीवो उच्च नाविओ । संसारो अण्णवो वृत्तो, जं तरंति महेसिणो ॥ १ ॥ " इति ।
तत्रैव दशमाध्ययने मनुष्यजन्मनो दौर्लभ्यं चोक्तम्
""
दुलहे खल माणुसे भवे, चिरकालेणवि सन्त्रपाणिणं " इति । स्थानामुत्रेऽपि तृतीयस्थानके च
" तओ ठाणाई देवेवीहेज्जा तं जड़ा - (१) माणुसं भवं, (२) आरिए खेते जम्मं, (३) सुकुलपच्चायाति । " इति ।
"
१ " शरीरमाहुः नौः इति, जीव उच्यते नाविकः ।
संसारः अर्णवः उक्तः, यं तरन्ति महर्षयः || १ || "
२ दुर्लभः खलु मानुष्यो भवः, चिरकालेनापि सर्वप्राणिनाम् ।
३ त्रीणि स्थानानि देवा अपीहेरन, तद्यथा - (१) मानुष्यं भवम्, (२) आर्ये क्षेत्रे जन्म, (३) सुकुलमत्यायातिम् ।
" (मनुष्यका) शरीर, नौका के समान है, जीव, नाविक (खेवटिया) के सदृश है और संसार, समुद्र सरीखा है, इसे महर्षि पार करते हैं । " इसी उत्तराध्ययनके दसवें अध्ययनमें मनुष्य-जन्म की दुर्लभता बताई है-
“चिरकाल तक सब प्राणियोंके लिए मनुष्य-भव अत्यन्त दुर्लभ है ।" स्थानाङ्गसूत्रमें तीसरे स्थानक में कहा है
"इन तीन चोलोंकी देव भी अभिलापा रखते हैं- (१) मनुष्य-भव, (२) आर्यक्षेत्रमें जन्म, (३) सुकुलकी प्राप्ति "
1
C.
(मनुष्यनु) शरीर, नोहा समान छे, छप, नावि (णसासी) समान छे रमने संसार, समुद्र सरो छे, तेने भहर्षि पार ४२ छे. "
81
એજ ઉત્તરાધ્યયનના દસમા અધ્યયનમાં મનુષ્ય જન્મની દુલ ભતા બતાવી છે ‘ચિરકાળ સુધી સ–પ્રાણીઓને માટે મનુષ્યભવ અત્યંત દુર્લભ છે.” સ્થાનાંગ–સૂત્રમાં ત્રીજા સ્થાનકમાં કહ્યું છે કે
पशु रामे छे. (१) मनुष्यलव,
मा ત્રણ બેલેની અભિલાષા દેવ (२) आार्यक्षेत्रमां नन्स, (3) सुभुजनी आति. "