________________
१७
अध्ययन ४ गा. २३-शैलेशीकरणस्वरूपम्
३५७ ___मूलम्-जया लोगमलोगं च, जिणो जाणइ केवली।
तया जोगे निरुभित्ता, सेलेसि पडिवजइ ॥ २३ ॥ . . छाया-यदा लोकमलोकं च, जिनो जानाति केवली ।
तदा योगानिरुध्य, शैलेशी मतिपद्यते ॥२३॥ __ सान्वयार्थ:-जया-अब जिणो-वीतराग केवली केवलज्ञानी होये हुए लोगमलोगं च लोक और अलोकको जाणइ जानते हैं, तया तब जोगे-मनवचन-कायके योगोंका निमित्ता-निरोध करके सेलेसिम्लेशीकरणको पडि. वनइ-पाप्त करते हैं ॥२३॥
टीका-'जया लोग'-मित्यादि । यदा जिनः केवली लोकालोकं जानाति तदा योगान-मनोवाकायलक्षणान् निरुध्य, तथादि-मुक्तिपदेऽन्तर्मुहूर्नभाविनि आग्रुप्यन्तमहर्त्तमात्रावशेषे सवि यद्यपातिकर्मचतुष्टयं स्वभावतः समस्थितिक स्यात्तदा निष्कलङ्कः परमकल्याणाऽऽस्पदीभूतः केवली सूक्ष्मक्रियाऽनिवाख्यं ध्यानमारभते । उत्कृष्टत आयुपः पण्मासावशेपे समुत्पन्न केवलस्य भगवतस्तु तदा
"जया लोग०" इत्यादि । जब घातिकमोंको जीतनेवाले केवली भगवान् लोक और अलोकको जान लेते हैं तब योगोंका निरोध करके शैलेशी अवस्थाको प्राप्त करते हैं।
(३) अन्तमुहर्त मात्र आयु शेष रहने पर यदि बाकी रहे हुए चारों अघातिया कोकी स्थिति स्वभावसे ही बराबर हो तो निष्कलङ्क परम कल्याणके आश्रयभूत केवली प्रभु सूक्ष्मक्रिय नामक शुक्ल ध्यानके तीसरे पायेका ध्यान प्रारम्भ करते हैं, किन्तु जिन्हें उत्कृष्ट आयुकर्म छह मास अवशेप रहने पर केवलज्ञान उत्पन्न होता है उन्हें नियमसे केवलिसमुद्धात
जया लोग० ४त्यादि. न्यारे घाती नि लता जी भगवान at અને અલેકને જાણી લે છે ત્યારે પેગોને નિરોધ કરીને શૈલેશી અવસ્થાને 'प्राप्त ४३ छे.
(૩) અન્તર્મહત્વે માત્ર આ શેષ રહેતાં જે બાકી રહેલા ચારે અઘાતી કમની સ્થિતિ સ્વભાવથી બરાબર હોય તે નિષ્કલંક પરમ કલ્યાણના આશયભૂત કેવળ પ્રભુ સૂકમકિય નામના શુકલ ધ્યાનના ત્રીજા પયાનું ધ્યાન પ્રારંભે છે. કિન્તુ જેમને ઉત્કૃષ્ટ આયુકર્મ છ માસ અવશેષ રહેતાં કેવળજ્ઞાન ઉત્પન્ન થાય છે, તેમને નિયમથી કેવળી સમુદૂઘાત કરે પડે છે, કારણ કે એમનું આયુષ્કર્મ