________________
अध्ययन ४ म. ७ पड्जीवनिकायानां दण्डपरित्यागः
२२७ योंके दंडं दण्ड-हिंसा आदि-को सयं-स्वयं नेव-न समारंभिज्जा आरम्भ करे, नेव-न अन्नेहि-दूसरोंसे दंडं-दण्डको समारंभाविज्जा-आरंभ करावे, दर्डदण्डका समारंमंतेवि-आरम्भ करते हुओंको भी अन्ने-दूसरोंको न नहीं संमणुजाणेजा-भलाजाने,जावज्जीवाए यावज्जीवन-जीवनपर्यन्त तिविहं कृतकारित-अनुमोदनारूप तीन-करण-पूर्वक (इस प्रकार) तिविहेणं तीन प्रकारके मणेणं मनसे वायाएबचनसे कारणं कायासे न करेमि नहीं करूँगा, न कारवेमि नहीं कराऊँगा, अन्ने दूसरे करतंपि-करनेवालेकोभी न समणुजाणामि भला नहीं समझूगा। भंते ! हे भदन्त ! तस्स-पूर्वोक्त उस दण्डसे पडिकमामि-पृथक होता हूँ, निंदामि आत्मसाक्षीसे जुगुप्सा करता हूँ, गरिहामि गुरुसाक्षीसे गहीं करता हूं (और) अप्पाणं-दंडसेवन करनेवाले आत्माका वोसिरामि त्याग करता हूँ ॥६॥
टीका--इत्येषां पूर्वोक्तस्वरूपाणां पण्णां जीवनिकायानां त्रसस्थावरलक्षणजीवसमुदायानाम् , दण्ड यते सारहीनः क्रियते आत्माऽनेनेति दण्ड:-माणग्यपरोपणादिस्तम् , स्वयम् आत्मना नैवन कदापि समारभेत=विदधीत, नैव अन्यैःस्वव्यतिरिकै कैरपि जनैस्तद्वारेति भावः, दण्डम्-उक्तलक्षणव्यापार सामारम्भयेत्कारयेत् , दण्ड समारममाणान् कुर्वाणान् अपि अन्यान् न समनुजानीयात्अनुमन्येत। कियत्समयपर्यन्त ? मित्याह-'जावज्जोवाए' इति, अत्र यावच्छब्दः परिमाणार्थको मर्यादार्थकोऽवधारणार्थस्थाव्ययः, जीवनं जीरा ('जीव प्राणधारणे' अस्मात् 'गुरोश्च हल: (३।३।१०३) इतिपाणिनिवचनेन स्त्रियामकारमत्यये स्त्रीत्वाटाप् 'ईहा, अहे '-त्यादिवत् ,) तया जीवया जीवामित्यर्थः ('ततोऽन्यत्रापि दृश्यते') इति वचनवलाद् यावच्छन्दयोगे द्वितीयायाः प्राप्तावपि सौत्रत्वात्तृतीया, तेन यावन्मम जीवनं तावदिति, जीवनं मर्यादीकृत्यार्थान्न केवलं मरणकाल
जिससे आत्मा ज्ञान दर्शन चारित्रसे रहित होजाय उस हिंसा आदि व्यापारको दण्ड कहते हैं । मुनि पूर्वोक्त छह कार्योंके दण्डका यावज्जीव न स्वयं समारंभ करे न दूसरोंसे करावे और न समारंभ करनेवाले
જેથી આત્મા જ્ઞાન દર્શન ચારિત્રથી રહિત થઈ જાય, એ હિંસા આદિ વ્યાપારને દંડ કહે છે. મુનિ પૂર્વોક્ત છ કાના દંડને ચાવજીવન પિતે ન સમારંભ કરે, ન બીજાઓ પાસે કરાવે અને સમારંભ કરનારા બીજાઓની ન