________________
८
९
१०
११
१२
१२
अध्ययन ५ उ. १ गा. १६-१८-गोचर्या कुल(गृह)प्रवेशविधिः 'रहस्य मन्त्रगृहम्, संकेशकरम् असमाधिजनकं स्थानं हेतु गर्भमिदं विशेषणं तथा च संक्लेशकरत्वादित्यर्थः, दूरतः परिवर्जयेत् सर्वथा संत्यजेत् ॥१६॥ मूलम्-पडिकुठं कुलं न पविसे, मामगं परिवजए।
अचियत्तं कुलं न पविसे, चियत्तं पविसे कुलं ॥१७॥ छायाप्रतिष्टं कुलं न प्रविशेत् , मामकं परिवर्जयेत् ।
अघियत्तं कुलं न प्रविशेद , चियत्तं प्रविशेत्कुलम् ॥१७॥ सान्वयार्यः-पडिकुठं शास्त्रनिपिद्ध कुलं-कुल-घर में न पविसे-प्रवेश नहीं करे, मामगं-कृपणके घरको परिवजए-बरजे-नहीं जावे, अचियत्तं प्रतीतिरहित अथवा मीतिरहित कुलं-कुल-घर में न पविसे प्रवेश न करे, (किन्तु) चियत्तं प्रतीति और प्रीतिवाले कुलं-घरमें पविसे प्रवेश करे ॥१७॥
टीका-'पडिकुटं०' इत्यादि । प्रतिक्रु-निपिद्धं, कुलं गृहं न प्रविशेत् , माम='मा मदीयं गृहं श्रमणाः प्रविशन्तु'-इति प्रतिषेधकारिणो गृहं तथासामयिकव्याख्यादर्शनात् , परिवर्जयेत् । अचियत्त=देशीयशब्दोऽयम्-भीतिमन् , यत्र साधुमवेशेन गृहिणामप्रीतिभवेत् तद, अप्रतीतिमद्वा अविश्वस्तमित्यर्थः, यत्र गमनेन परेपां साधुविषयेऽप्यविश्वासो भवेत् , तादृशं कुलं न प्रविशेत् , करनेवाले (कोटवाल) आदि सलाह करते हों उस भवन को दरहीसे त्यागे, क्योंकि ऐसे स्थान असमाधिको उत्पन्न करनेवाले होते हैं ॥१६॥ ___'पडिकुटुं' इत्यादि । शास्त्रोंमें निषेध किये हुए घर में साधु प्रवेश न करे। जिसने अपने घरमें आनेका निपेद्य कर दिया हो कि 'श्रमण निर्ग्रन्थ हमारे घर पर न आवें' उन घरोंका भी साधु त्याग करे । साधु के प्रवेश करनेसे जिस घरवालेको अप्रीति उत्पन्न हो, या जिस कुलमें विश्वास न हो ऐसे कुलमें भी प्रवेश न करे, क्योंकि इससे (મંત્રણ) કરતા હોય, એ ભવનને મુનિ દૂરથી જ ત્યાગે, કારણ કે એવાં સ્થાને असमाधिने उत्पन्न ४२वावाणां डाय छे. (१६) .
पडिकुटुंत्या . शालोमा निषेध ४२सा मा साधु प्रवेश न ४२. को પિતાના ઘરમાં આવવાને નિષેધ કર્યો હોય કે “શ્રમણ નિષે અમારા ઘરમાં આવવું નહિ” એવા ઘરોને પણ સાધુ ત્યાગ કરે. સાધુએ પ્રવેશ કરવાથી જે ઘરવાળાને અપ્રીતિ ઉત્પન્ન થાય, યા જે કુળમાં વિશ્વાસ ન હોય, એવા કુળમાં પણ સાધુ પ્રવેશ ન કરે, કારણ કે એથી સાધુપરથી બીજાઓને પણ વિશ્વાસ