SearchBrowseAboutContactDonate
Page Preview
Page 634
Loading...
Download File
Download File
Page Text
________________ ४७६ श्रीशकालिक 3 1 ་་ मूलम् तं च होज्ज अकामेणं, चिमणेण पडिच्छियं । ७ ८ . 11 12 12 tr तं अप्पणा न पिबे, नो वि अन्नस्स दावए ॥८०॥ छाया - तथ भवेद् अकामेन, विमनसा प्रतिगृहीतम् । तद् आत्मना न पिवेत्, नो अपि अन्यस्मै दापयेत् ||८०| सान्ययार्थ:-तंत्र उस मकारका घोवन यदि अकामेण विना इच्छा से दाताके अनुरोधसे तथा चिमणेणं=मनके दूसरी तरफ होनेके कारण पडिच्छिय-लेलिया गया हो तो धोको न तो अप्पणा= अपने खुद पिये-पिये और नो-न अन्नस्स अवि=दूसरोंकोभी दावए-देवे ॥ ८० ॥ टीका- 'तं च' इत्यादि । तच घौतजलं यदि अकामेन = स्वानिच्छया, दात्र्यनुरोधेनेति भावः विमनसा=अन्यमनस्कतया, 'हेती तृतीया' मतिगृहीतं तद् आत्मना स्वयं न पिवेत् नो अपि अन्यस्मै दापयेत् ||८०|| तर्हि किं कुर्यात् ? इत्याह- 'एगंत०' इत्यादि । २ मूलम् - पगतमवक्कमित्ता, अचित्तं पडिलेहिया । ૧ जयं परिहविज्जा, परिदृप्प पडिक्कमे ॥ ८१ ॥ छाया -- एकान्तमत्रक्रम्याऽचित्तं प्रत्युपेक्ष्य | यतं परिष्ठापयेत् परिष्ठाप्य मतिक्रामेत् ॥ ८१ ॥ उस धोका क्या करे ? सो बताते हैं--- सान्वयार्थः- एगतं एकान्त स्थानम अवकमित्ता=जाकरके अचित्तं = एके न्द्रियादिमाणीरहित अचित्त स्थानको पडिलेहिया=पूंजकर उस धोवनको जयं= 'तं च ' इत्यादि । यदि ऐसा पानी अनिच्छापूर्वक दाताके अनु रोधसे अथवा विना ध्यान से ग्रहण कर लिया हो तो स्वयं उसे न पिये और न दूसरेको पिलावे ॥ ८० ॥ फिर क्या करे सो कहते हैं- 'एगंत०' इत्यादि । તે ચ ઈત્યાદિ. ને એવું પાણી અનિચ્છાપૂર્વક દાતાના અનુરોધથી અથવ મે–ધ્યાનથી ગ્રહણ કરી લીધુ હાય તે પોતે તે ન પીએ અને ન ખાને चीवडावे. (८०) यही शुं ते छे - एगंत० धत्याहि.
SR No.009362
Book TitleDashvaikalika Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages725
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy