________________
अध्ययन ५ उ. १ गा. ८२-८३-कारणे गोचया भोजनविधिः ৪৩৩ यतनासे परिदृविज्जा-परिठवे-डाले, परिहप्प-परिठवके आकर पडिक्कमे इरियावहिया पडिकमे-करे ॥८१॥ . टीका-एकान्तं विविक्तमदेशम् , अवक्रम्यात्वा तत्र अचित्तम् एकेन्द्रियादिमाणिवर्जितं प्रत्युपेक्ष्य-निरीक्ष्य यत=सयत्नं यथास्यात्तथा परिठापयेत्, सविधि “योसिरे" इति त्रिरुच्चार्य व्युत्सृजेत् । परिष्ठाप्य परिष्ठापनानन्तरं ग्रामादहिरवहिर्वाऽऽसन्नभूमिमागत्य प्रतिक्रामेत् ऐर्यापथिकी कुर्यात् ॥८१॥ _' अशनपानग्रहणविधेरनन्तरं भोजनविधिमाह-'सिया' इत्यादि, 'अणुन्नवित्तु' इत्यादि च ।
मूला-सिया य गोयरग्गगओ, इच्छिज्जा परिभुत्तुळं । कुटगं भित्तिमूलं वा, पडिलेहिताण फासुयं ॥२॥ अणुन्नवित्तु मेहावी, पडिच्छन्नम्मि संवुडे ।
१७ हत्थगं संपमजित्ता, तत्थ भुंजिज्ज संजए ॥३॥ छाया-स्याच गोचराग्रगतः इच्छेत् परिभोक्तुम्
कोष्ठकं भित्तिमूलं वा, प्रत्युपेक्ष्य मासुकम् ॥८२॥ अनुज्ञाप्य मेधावी, प्रतिच्छन्ने संते ।
हस्तकं संप्रमृज्य तत्र भुञ्जीत संयतः ॥८३॥ एकान्त स्थानमें जाकर एकेन्द्रिय आदि प्राणियोंसे रहित स्थान देखकर यंतनापूर्वक "वोसिरे" ऐसा तीन बार उच्चारण करके परिठवे। परिठवनेके पश्चात् गाँवमें या गाँवके बाहर ठहरनेके स्थान पर आकर इरियावहियाका प्रतिक्रमण करे ।। ८१॥ __ अशन-पान ग्रहण करने की विधि बतानेके याद आहार करनेकी विधि बताते हैं-'सिया य' इत्यादि, 'अणुन्नवित्तु' इत्यादि ।
એકાંત સ્થાનમાં જઈને એકેન્દ્રિય આદિ પ્રાણીઓથી રહિત સ્થાન જઈને यतनापू चोसिरे' मे पा२ भ्याए शन प२ि४वे. परिठया पछी ગામમાં યા ગામની બહાર રહેવાના સ્થાન પર આવીને ઈરિયાવહિયાનું प्रतिभए ४२. (८१)
અશન-પાન ગ્રહણ કરવાની વિધિ બતાવ્યા બાદ આહાર કરવાની વિધિ मतावे छे-सिया यया तया अणुनवित्त एत्या.