SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ १६४ श्रीदशवकालिकसने पाए' इत्यत्र 'पाए' इतिवदिति, उपलक्षणमेतच्छिरसि छायाकरणमात्रस्य (१९), चैकित्स्य चिकित्सा व्याधिमतीकारः, कफपित्तादिगुण्यं, ग्रहादिवैगुण्यं च व्याधेनिंदानं तत्पशमनं तदुपायोपदेशादिनेत्यर्थः (२०), पादयोः चरणयोः, उपानहौ चर्मपादुके, उपलक्षणमिदं काष्ठपादुकादीनामपि (२१), च-किञ्च ज्योतिपःचः समारम्भः भारम्भकरणम् (२२), दोपास्त्वत्राऽलीकत्वादयः स्वबुद्धयाऽवगन्तव्याः, चकाराइहापि समुच्चयार्थाः।४। १-'गुणवचनब्राह्मणादिभ्यः कर्मणि च (५११११२४) इत्यत्रत्यवाह्मणादेराकृतिगणत्वात्स्वार्थे ध्यञ् तत आदिवद्धिराल्लोपश्च, यत्तु 'चिकित्साया भावश्चैकिस्य' मिति टीकान्तरकृतस्तद व्याकरणाऽनवयोधमृलकमेव, भावप्रत्ययान्ताहावप्रत्ययस्याऽनुत्पत्तेः, 'चिकित्सायाः कर्मे 'त्यर्थकल्पनमपि केपांचित्मामादिकमेव चिकित्साया रोगापनयनक्रियारूपायाः स्वत एव कर्मभूतत्वेन कर्मपर्यायत्वात् , ज्यविधायकमो हि 'कर्म-क्रिये'-ति वैयाकरणाः ॥ पुनरुक्ति नहीं है, क्योंकि इस पदसे यथावस्थित वस्तुका प्रतिपादनमात्र किया गयाहै, इसलिए 'मुट्ठीसे छत्र धरना ऐसा कहना अयुक्त नहीं है। (२०) चैकित्स्य-चिकित्सा करना, अर्थात वैद्यक करना, या ग्रह आदिको मंत्र वगैरहसे शांत करना, या इस विषयका उपदेश देना। (२१) उपानह (जूना) या मौजा आदि पहनना। (२२) अग्निका आरम्भ करना, इनसे भी असत्य आदि दोष समझना चाहिए, अर्थात् जूआखेलनेसे असत्य, क्लेश, आर्तध्यान, परिग्रह आदि छन्त्र धारण करनेसे सुकुमारता યથાવસ્થિત વસ્તુનું પ્રતિપાદન માત્ર કરવામાં આવ્યું છે. તેથી મુઠીથી છત્ર ધરવું” એમ કહેવું એ અયુક્ત નથી. (૨૦) ચકિત્સ્ય-ચિકિત્સા કરવી અર્થાત્ વૈદું કરવું, અથવા હાદિ ને મંત્ર વગેરેથી શાન્ત કરવા અથવા એ વિષયને ઉપદેશ આપે. (२१) पान (A) मा म मा परवा. (૨૨) અગ્નિને આરંભ કરે. એથી પણ અસત્ય આદિ દેવ સમજવા स . અર્થાત-જુગાર ખેલવાથી અસત્ય, કલેશ, આર્તધ્યાન, પરિગ્રહ આદિ, છત્ર ધારણ કરવાથી સુકમારતા; પરિવહને ગ્રહન કરવામાં અસમર્થ આદિ અનેક
SR No.009362
Book TitleDashvaikalika Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages725
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy