SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ अध्ययन, ४ सू. ९ (२)-मृपावादविरमणव्रतम् २४३ सम्पति शिष्यः स्वस्य महाबतित्वं ख्यापयन्नुपसंहरति-हे भगवन् ! प्रथमे महाव्रते उपस्थितोऽस्मि अभ्युद्यतोऽस्मि कृतोद्यमोऽस्मीत्यर्थः । अतोऽद्यप्रभृति मम सर्वस्मात् प्राणातिपाताद् विरमण सकलमाणातिपातालम्बनसावधव्यापारमत्याख्यानम् , अस्ती'-ति शेपः ॥ ८॥ (१) . . . सलिलेन तरुगुल्मलतादीनामिव प्राणातिपातविरमणम्य परिपुष्टिर्मपावादपरित्यागेन भवतीत्यतस्तदनन्तरं मृपावादपरित्यागलक्षणं द्वितीयं महाव्रतमाह'अहावरे दो.' इत्यादि । . ..मूलम्-अहावरे दोच्चे भंते ! महत्वए मुसावायाओ वेरमणं, सद भंते! मुसावायं पच्चक्खामि,से कोहा वा.लोहा वाभया वा हासा वा नेव सयं मुसं वइजा, नेवन्नेहि मुसं वायाविजा, मुसं वयंतेवि अन्ने न समणुजाणिज्जा ! जावजीवाए तिविहं तिविहेणं मणेणं वायाएं कारणं न करेमि न कारवेमि करतंपिअन्नंन समणुजाणामि। तस्स भंते ! पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि। दोचे भंते!महत्वए उवडिओमि सबाओमुसावायाओ वेरमणं ।।९।। छाया-अथापरे द्वितीये भदन्त ! महावते मृपावादाद्विरमणं, सर्व भदन्त.! पावाद प्रत्याख्यामि, अथ क्रोधाद्वा लोभावा भयावा हासाद्वा नत्र हे भगवन् ! मैं प्रथम महाव्रतको पालनेके लिए उद्यत हुआ हूँ, इसलिए आजसे मुझे समस्त प्रकारकेप्राणातिपातका प्रत्याख्यान है (१)॥८॥ जैसे वृक्ष-लता आदि पानीसे पुष्ट होते हैं वैसेही मृषावादका त्याग करनेसे प्राणातिपातविरमण महाव्रतकी पुष्टि होती है, अतः प्राणानिपातविरमणके बाद दूसरे मृपावादविरमण महावतका व्याख्यान करते हैंअहावरे दोच्चे' इत्यादि। હે ભગવન્! હું પ્રથમ મહાવ્રતને પાળવા માટે ઉદ્યત થયે છું, તેથી આજથી મારે બધા પ્રકારના પ્રાણાતિપાતનાં પ્રત્યાખ્યાન છે. (૧) (૮) '... જેમ વૃક્ષ-લતા આદિ પાણીથી પુષ્ટ થાય છે તેમ મૃષાવાદને ત્યાગ કરવાથી પ્રાણાતિપાતવિરમણ મહાવ્રતની પુષ્ટિ થાય છે. એટલે પ્રાણાતિપાત વિરમણની પછી elon भूषापाविरभ मानतनु व्याभ्यान ४२ छ-अहावरे दोच्चे. त्या.
SR No.009362
Book TitleDashvaikalika Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages725
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy