SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ अध्ययन ४ सृ. १ मवचनस्याप्तोपदिष्टत्वम् १९५ ॥ अथ चतुर्थाध्ययनम् ॥ गतं तृतीयाध्ययनं सम्प्रति चतुर्थमारभ्यते - पूर्वाध्ययने 'अनाचीर्णानि विहायाऽऽचारे धृतिः संधार्या संयमिने ' त्युकम्, आचारथ पडूविधजीवानां यथावस्थितस्वरूपमवबुध्य तत्संरक्षण पुरस्सरं भवत्यतोऽत्र पड्जीवनिकायानामाऽध्ययने तत्स्वरूपं तत्संरक्षणोपायं च प्रतिपादयिष्यन् मवचनस्याऽऽप्तोप दिएवं प्रदर्शयति- 'सुयं मे' इत्यादि, मूलम् - सुयं मे आउसं ! तेणं भगवया एवमक्खायं - इह खलु छज्जीवणियानामज्झयणं, समणेणं भगवया महावीरेणं कासवेणं पवेइया सुअक्खाया सुपन्नत्ता सेयं मे अहिजिउं अज्झयणं धम्मपन्नत्ती ॥१॥ चौथा अध्ययन | अब चौथा अध्ययन कहते हैं तीसरे अध्ययनमें यह प्रतिपादन किया है कि महापुरुषों को अनाचीर्णो का त्याग करके, आचार - ( संयम ) - में दृढता रखनी चाहिए । आचारमें दृढता तब ही होती है जब पट्काय के जीवोंका वास्तविक स्वरूप जानकर उनकी रक्षा की जाय, इसलिए इस 'पड्जीवनिकाय' नामक अध्ययनमें पड्जीवनिकायका स्वरूप और उसकी रक्षाका उपाय बताते हुए 'यह प्रवचन आप्त- ( भगवान्) - द्वारा उपदिष्ट है' इस बातको कहते हैं- 'सुयं मे० ' इत्यादि । અધ્યયન ૪ શું. હવે ચેથું અધ્યયન કહે છે:— ત્રીજા અધ્યયનમાં એમ પ્રતિપાદન કરવામાં આવ્યું છે કે-મહાપુરૂષોએ અનાચીનિા ત્યાગ કરીને આચાર ( સંયમ )માં દૃઢતા રાખવી જોઇએ. આચારમાં દૃઢતા ત્યારે જ આવે છે કે જ્યારે વાયના જીવેનું વાસ્તવિક સ્વરૂપ જાણીને તેમની રક્ષા કરવામાં આવે; તેટલા માટે આ ‘ષĐવનિકાય’ યનમાં છ−કાયનું સ્વરૂપ અને તેની રક્ષાના यास (भगवान्) द्वारा उहिष्ट छे' से वातने हे छे सुयं मे० નામના અધ્ય ઉપાયે બતાવતાં , ८ આ પ્રવચન त्याहि.
SR No.009362
Book TitleDashvaikalika Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages725
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy