________________
अध्ययनं ४ सू. ६ सकायवर्णनम्
२२३
एव परिस्पन्दादिसामर्थ्योपेताः पोतजाः । यद्वा पोतो वस्त्रम्- (इति शब्दकल्पद्रुमः); तेन तत्संमार्जिता लक्ष्यन्ते, तथा च- पोता इव वस्त्रसंमार्जिता इव गर्भवेष्टनचर्माऽनानृतत्वात्, जायन्ते = उत्पद्यन्ते इति, पोताद - गर्भवेष्टनचर्मरहितगर्भात् जायन्त इति वा पोतजाः कुञ्जर-शल्लक शश-नकुल-मूपिक चर्मचटिका वल्गुलिकादयः । जरायुजाः=जरामेति=गच्छतीति जरायुः गर्भवेष्टनचर्म तस्माज्जायन्त इति ते = नर-महिप - गवादयः । रसजाः = रसे = मद्यलक्षणे ' रसजो मद्यकीटः ' इति हमात् जायन्त इति, रसे - विकृतमधुरादौ जायन्त इति वा रजसाः । संस्वेदजाः=संस्वेदात्=वर्माज्जायन्त इति ते युका लिक्षा- मत्कुणप्रमुखाः । सम्मूच्छिमाः=सम्मूर्च्छनं सम्मूर्च्छः = गर्भाधानमन्तरेणैव स्वयं समुत्पत्तिः, ('मूर्च्छा मोह-समुच्छ्राययोः' अस्माद्भावे घञ, व्युत्पत्तिमदर्शनमेतत्, शब्दोऽयं मनोविकले १ ' अन्येष्वपि दृश्यते इति डः
,
निकलते ही गमन - आगमन आदि क्रियाएँ करनेकी सामर्थ्य से युक्त पूर्ण · अवयववाले, या वस्त्रसे पोंछे हुएके समान साफ उत्पन्न होनेवाले हाथी, शल्लकी, खरगोश, नौला, चूहा आदि पोतज कहलाते हैं (२), जरायु (आँवल-जड) सहित उत्पन्न होनेवाले मनुष्य महिषादि जरायुज कहलाते हैं (३), मदिरा आदि रसोंमें उत्पन्न होनेवाले तथा स्वादसे चलित अर्थात् सड़े हुए मधुरादिरसोंमें उत्पन्न होनेवाले रसज कहलाते हैं (४), पसीनेसे पैदा होनेवाले जू, लीख, खटमल आदि संस्वेदज कहलाते हैं (५) गर्भाधानके विना शरीरनाम-कर्मके उदयसे शरीरके अवयवोंका संग्रह हो जानेसे स्वयं ही उत्पन्न होनेवाले जीव संमूच्छिम कहलाते हैं (६),
નીકળતાં જ ગમનાગમન આદિ ક્રિયા કરવાના સામર્થ્યથી યુક્ત પૂર્ણ અવયવवाजा, या વસ દ્રારા લૂછેલાની પેઠે સાફ ઉત્પન્ન થનારા હાથી, શેળા, સસલાં, નાળિયા, ઉંદર આદિ પાતજ કહેવાય છે (ર). જરાયુ ( નાળ વગેરે મળ ભાગ ) સહિત ઉત્પન્ન થનારા મનુષ્ય, મહિષાદિ (ભેંશ વગેરે) જરાયુજ કહેવાય છે. (૩). મદિરા આદિ રસમાં ઉત્પન્ન થનારા તથા સ્વાદથી ચલિત અર્થાત્ સડેલા મધુર્શિદ રસામાં ઉત્પન્ન થનારા રસજ કહેવાય છે. (૪) પ્રસ્તેદથી પેદા થનારા જૂ, લીખ, માંકણુ, આદિ સંસ્વેદજ ધાન વિના શરીરનામ-કર્મના ઉદયથી શરીરના અવયવને સ્વયં ઉત્પન્ન થનારા જીવા સમૂચ્છમ કહેવાય છે. (૬). પૃથ્વીને ભેદીને ઉત્પન્ન
उडेवाय छे. (५). गर्भा - સંગ્રહ થઈ જવાથી