SearchBrowseAboutContactDonate
Page Preview
Page 559
Loading...
Download File
Download File
Page Text
________________ - अध्ययन ५ उ. १ गा. ३०-३१-संघटनप्रकारः ४१९ तत्संघटनेऽपि वर्जनप्रसक्तौ भिक्षूणां सर्वदाऽऽहारमतिषेधप्रसङ्ग इति चेन्न, पृथिव्या अवलतया तत्सञ्चलनायभावेन तत्संघटने जीववाधाया असम्भवात् , तत्संघटिताऽऽहाराऽऽदान भिक्षणामपतिपेयमिति भावः । उक्तपारम्परिकसंघट्टिताऽऽहाराऽऽदानविपये प्रतिषेधश्चलाऽऽधारविषयः, तत्र माणिपीडासंभवात् व्यवहारदोपाचेति भावः। __एतेषु मध्ये गाथोक्तं सचित्तम् , अन्तर्मितत्वान्मिश्रं च संस्पृश्य सञ्चाल्य वा तथैव-पुनरपि उदकम् अकायं 'सचित्त'-मित्यनुवर्तते सम्पणुध संपेय इतस्ततः कृत्वेत्यर्थः ॥३०॥ तथा-- ___अवगाह्य-वर्षाकाले 'गृहाङ्गणप्रतिरुद्धजलान्तः प्रविश्य, चालयित्वा प्रणालिकादिना निस्सार्य च पानभोजनमाहरेत् तदा ददतीमित्यादि पूर्ववत् ॥३१॥ पुरस्कर्मदोपमाद-'पुरेकम्मेण' इत्यादि । १ 'गृहागने 'ति तु सम्यक, तवर्गपञ्चमान्तस्याङ्गनशब्दस्यैवाकरग्रन्थेषु निर्णीतत्वादिति श्रीरुचिपत्युपाध्यायाः । संघटा है और पृथिवीका आहारादिके साथ संघटा है, इसलिए आहारादिका तथा सचित्त जलका पारम्परिक संघटा होता ही है। उत्तर-हे शिष्य ! पृथिवी अचल है, उसका संचलन नहीं होता, अत एव ऐसे संघटेसे जीवोंको बाधा नहीं होती, इसलिए पृथिवीसे संघहित आहारका ग्रहण करना साधुओंके लिए निपिद्ध नहीं है। पहले पारम्परिक संघहित आहारका जो त्याग बताया गया है उसे चल-आधार विपयक ही समझना चाहिये, क्योंकि उस संघटनसे प्राणियोंको पीडा होती है तथा व्यवहारदोप भी लगता है ॥ ३० ॥ ३१ ॥ अब पुरःकर्मदोष कहते हैं-'पुरेकम्मेण.' इत्यादि અને પૃથિવીનું આહારાદિ સાથે સંઘટન છે, તેથી કરીને આહારાદિનું તથા સચિત્ત જળનું પારસ્પરિક સંઘટન થતું જ હોય છે. ઉત્તર-હે શિષ્ય! પૃથિવી અચલ છે, તેનું સંચાલન થતું નથી, તેથી એવા સંઘટનથી જેને બધા થતી નથી. એથી કરીને પૃથિવીથી સંઘટિત આહારનું ગ્રહણ કરવું એ સાધુઓને માટે નિષિદ્ધ નથી. પૂર્વે પારસ્પરિક સંઘટિત આહારને જે ત્યાગ બતાવવામાં આવ્યે છે, તેને ચલ-આધાર વિષયક જ સમજે જોઈએ, કારણ કે એ સંધનથી પ્રાણીઓને પીડા થાય છે તથા વ્યવહાર पर लागे छ. (३०-३१) वे ५२:भोप ४ -पुरेकम्मेण. त्यादि.
SR No.009362
Book TitleDashvaikalika Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages725
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy