________________
श्रीदशवेकालिकसूत्रे
परियहं प्रत्याख्यामि, अथ ग्रामे
सर्वमित्यर्थस्तस्माद्विरमणम् । हे भगवन ! वा नगरे वेत्यादि भाग्योदव्यम् ||१२|| (५) द्वाविंशतितीर्यकरशासने प्रजुपात पुरुषापेक्षयाऽस्यो तरगुणस्त्रेऽपि आधान्तिमतीर्थ करसाधूनामृजुनड-चकनढत्पादनर्थमतिरोधार्थी स्फुटमतिबोधार्य व महाव्रतानन्तरं मूलगुणत्वेनोपादातुं पष्ठं रात्रिभोजनविरमणव्रतमाह-'अहावरे छहे' इत्यादि ।
मूलम् - अहावरे छट्टे भंते ! वए राइभोयणाओ वेरमणं, सर्व भंते! राइभोयणं पञ्चक्खामि, से असणं वा पाणं वा खाइमं वा साइमं वा नेव सयं राई भुंजिजा, नेवन्नेहिं राई भुंजाविजा, राई भुंजतेवि अन्ने न समणुजाणिजा, जावजीवाए तिविहं तिविहेणं न स्वयं परिग्रह धारण करूँगा, न दूसरेसे धारण कराऊँगा, न धारण करते हुएको भला जानूँगा || १२ || (५)
अजितनाथ भगवान से लेकर पार्श्वनाथ जिनेन्द्र पर्यन्त बाईस तीर्थकरोंके शिष्य ऋजु (सरल स्वभावके) और प्राज्ञ (समझानेसे समझनेवाले) होते है। उन शिष्यों की अपेक्षासे रात्रिभोजन उत्तरगुण है । किन्तु ऋषभदेवके शिष्य ऋजु जड़ तथा वर्द्धमान- स्वामीके शिष्य चक्र और जड़ होते हैं, अत एव अनर्थको रोकने के लिए और स्पष्ट बोध कराने के लिए पंच महाव्रतोंके बाद मूल गुणोंमें गिनानेके लिए छ रात्रिभोजनविरमण व्रतको कहते हैं- 'अहावरे छ' इत्यादि । હું કરીશ, ત બીજાએ દ્વારા ધારણ કરાવીશ, ન ધારણ કરનારને ભલે
२५८
नीश. (4) (१२)
અજિતનાથ ભગવાનથી લઈને પાર્શ્વનાથ જિનેન્દ્ર સુધીના બાવીસ તીર્થં-કાના શિષ્યે ઋતુ ( સરલ સ્વભાવવાળા ) અને પ્રાસ ( સમાવવાથી સમજ નારા ) હતા, તે શિષ્યેની અપેક્ષાએ રાત્રિભાજન ઉત્તરગુણુ છે, પરંતુ ઋષભ દેવના શિષ્યે ઋજુ જડ તથા વમાનસ્વામીના શિષ્યા વક્ર અને જડ હતા, તેથી અનર્થને રોકવાને માટે અને સ્પષ્ટ મેધ કરાવવાને માટે પંચ મહાવ્રતાની પછી भूत गुलामां गयापवाने भाटे छट्टु शत्रिलोटनविरमायु व्रत - अहावरे छडे त्याहि.