SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ ३३९ अध्ययन ४ गा. १७-१९-संयोगादित्यागः संवरधर्मस्पर्शः सम्बन्धी भोए-भोगोंको निविदए तत्त्से विचारता है, तया तव सम्भितरपाहिरियं आभ्यन्तर और बाह्य संजोगं संयोगको चयइत्याग देता है ॥१७॥ टीका-'जया निविदए' इत्यादि । यदा दिव्य-मानुप-भोगोपभोगेषु निर्वेदो जायते तदा साऽऽभ्यन्तरवाह्यम् बहिर्भवो वाह्यः सुवर्णमणिमाणिक्यादिः, अभ्यन्तरे अन्तःकरणे भव आभ्यन्तरक्रिोधादिः, आभ्यन्तरेण सहितः साऽऽभ्यन्तरः स चासी वाह्यवेति साभ्यन्तरवाह्यस्तम् , संयोग संयुज्यते सम्बध्यतेऽनेनाऽऽत्मेति संयोगः ममत्वकृतसम्बन्धस्तम् त्यजति-परिहरति ॥१७॥ मूलम्-जया चयइ संजोगं, सभितर-वाहिरियं । तया मुंडे भवित्ताणं, पवइए अणगारियं ॥१८॥ छाया-यदा त्यजति संयोग, साभ्यन्तर-वाह्यम् । तदा मुण्डो भूत्वा, प्रव्रजत्यनगारिताम् ॥१८॥ सान्वयार्थ:-जया जब सभितरवाहिरियं-आभ्यन्तर और बाह्य संजोगं संयोगको चयइ-त्याग देता है, तया-तव मुंडेद्रव्यभावसे मुण्डित भवित्ता: होकर अणगारियं-साधुपनेको पव्वइएमाप्त होता है ॥१८॥ टीका-'जया चयइ' इत्यादि । यदा वाह्याऽऽभ्यन्तरसंयोगविरहितो भवति तदा मुण्ड:-मुण्डनं मुण्डः ('मुडि खण्डने' इत्यस्माद्भावे घन) स च द्वेधा-द्रव्यतो - 'जयानिविदए.' इत्यादि । जब देवसम्बन्धी और मनुष्य सम्बन्धी भोगोंको जान लेता है, तब सुवर्ण-मणि-माणिक्य आदिबाह्य परिग्रहका तथा क्रोधादि आन्तरिक परिग्रहका अर्थात् बाह्याभ्यन्तर परिग्रहका त्याग कर देता है ॥१७॥ _ 'जया चयइ' इत्यादि । जय याह्याभ्यन्तर परिग्रहका परित्याग करता है तब मुण्डित हो जाता है । मुण्डन दो प्रकारका होता है जया निबिदए० त्यादि. न्यारे हेसमधी भने भनुम्यगधा लगाने જાણું લે છે, ત્યારે મુનિ સુવર્ણ—મણિમાણિયાદિ બાહ્ય પરિગ્રહને તથા ક્રોધાદિ આંતરિક પરિગ્રહને અર્થાત્ બાહ્યાવ્યંતર પરિગ્રહને ત્યજી દે છે. (૧૭) जया चयइ० छत्याहि. न्यारे माहत्यत२ परियडनी मुनि परित्याग ४२ છે ત્યારે મુંડિત થઈ જાય છે. મુંડન બે પ્રકારના હોય છે-(૧) દ્રવ્ય-મુંડન
SR No.009362
Book TitleDashvaikalika Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages725
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy