________________
२९४
श्रीदशकालिकास्त्रे टीका-'अजयं आसमाणो' इत्यादि । अपवमासीन अमार्जनं विनाऽनुपयुक्तोऽनवहित उपविशन्नित्यर्थः । शेषं पूर्ववत् ॥३॥ मूलम्-अजयं सयमाणो य पाणभूयाई हिंसइ ।
वंधई पावयं कम्म, तं से होइ कडुयं फलं ॥४॥ छाया अयतं स्वपंच, माणभूतानि हिनस्ति ।
वनाति पापकं कर्म, तत्तस्य भवति कटुकं फलम् ॥४॥ सान्वयार्थ:-अजय-अयतना-पूर्वक सयमाणो सोता हुआ साधु पाणभूयाई-अस-स्थावर जीवोंकी हिंस-हिंसा करता है, यम्-और पावयं कम्मपापकर्मको बंधई-बांधता है, तं-उस कारण उस पापकर्म का फलं-फल कडुयंन्दुःखदायी होइ-होता है ॥४॥
टीका-'अजयं सयमाणो' इत्यादि । अयतं स्वपनःशय्याप्रमार्जनादिक विना प्रकामशय्यादिना दिवसे वा शयानः । शेपं पूर्ववत् ॥४॥ मूलम्-अजयं भुंजमाणो य, पाणभूयाई हिंसइ ।
वधइ पावय कम्म, तसे होइ कडयं फलं ॥५॥ छाया- अयतं भुञ्जानथ, प्राणभूतानि हिनस्ति । .
वनाति पापकं कर्म, तत्तस्य भवति कटुकं फलम् ॥५॥ सान्वयार्थ:-अजय-अयतना-पूर्वक भुजमाणो खाता हुआ साधु पाणभूयाइंस-स्थावर जीवोंकी हिंसा-हिंसा करता है,य-और पावयं कम्मम्पाप
'अजयं आसमाणो' इत्यादि। भूमि आदिकी विना प्रमार्जना किये ही अयतनापूर्वक बैठनेसे पापकर्म बंधता है और उसका कडुआ फल होता है ॥३॥
'अजयं सयमाणो' इत्यादि । अयतनासे अर्थात् शय्याकी प्रमाजेना न करके शयन करनेसे पापकर्म बंधता है और उसका कडुआ फल होता है ॥४॥
अजय आसमाणो पत्याहि लमि माहिना प्रभारना या विना मयतनाપૂર્વક બેસવાથી પાપકર્મ બંધાય છે, અને તેના કડવાં ફળ મળે છે. (૩)
अजयं सयमाणोत्या. अयतनाथ मति यानी प्रमानियां વિના શયન કરવાથી પાપકર્મ બંધાય છે અને એનાં કડવાં ફળ મળે છે. (૪) *
.....
"
.
-
-
-