SearchBrowseAboutContactDonate
Page Preview
Page 655
Loading...
Download File
Download File
Page Text
________________ % E - - - ૨૦ ૨૧ अध्ययन ५ उ. २ गा. १-आहारपरिभोगविधिः निष्पादितं शीतमुणं वाऽनम्, अम्लतक्रपाचितवल्लचणकचूर्णनिष्पादितं शीतमुष्णं वा शाकविशेषादिकं, पर्युपिततक्रादिरूपं पानं च, तेपाममनोज्ञगन्धवत्त्वादिति भावः । सुगन्ध-मुरभिगन्धयुक्तं वा घृतपूरपायसादि तस्यैलालबङ्गकेसरकपूरादिमनोज्ञगन्धववादिति भावः। सर्व मनोज्ञामनोज्ञरूपं सकलं भुञ्जीत न तु मुश्चेत् परित्यजेत्-नावशेषयेदिति भावः ॥ १॥ मूलम् सेजा निसीहियाए, समावन्नो य गोयरे । अयावयट्टा भुञ्चाणं, जइ तेणं न संथरे ॥२॥ तओ कारणमुप्पण्णे, भत्तपाणं गवेसए। पुचउत्तेण इमेणं उत्तरेण य ॥३॥ छाया-शय्यायां नैपेधिक्यां, समापनश्च गोचरे । अयावदर्थ भुक्त्वा , यदि तेन न संस्तरेत् ॥ २॥ ततः कारणे उत्पन्ने, भक्त-पानं गवेपयेत् । विधिना पूर्वोक्तेन, अनेन उत्तरेण च ॥३॥ सान्वयार्थ:-सेज्जा वसति-उपाश्रय में निसीहियाए आहार करने के स्थान पर य अथवा गोयरे-भिक्षाचरीमें समावन्नोपाप्त हुआ मुनि अयावयट्ठाजरूरीसे कम अर्थात् थोड़ा भुच्चाणं-खाकर-खालेनेपर जइभ्यदि-अगर तेणंउस अशनादिसे न संथरेन सरे अर्थात् संयमयात्राका निर्वाह के लिए पर्याप्त -पूरा न हो तओन्तो कारणं क्षुधा-वेदनीयकी शान्ति न होनेरूप कारण के उप्पन्ने-उत्पन्न होनेपर साधु पुग्धउत्तेण-पूर्वोक्त-" संपत्ते भिक्खकालम्मि" खट्टी छाछकी बनी हुई ठंढी या गर्म कढी आदि शाक, पर्युपित (वासी) खट्टी छाछ आदि पान, ये अमनोज्ञ गन्धवाले होते हैं। और घेवर पायस आदि, एलची लवंग केसर आदिके मिश्रित होनेसे मनोज्ञ गन्धवाले होते हैं, इन सबको समभावसे भोगवे ॥१॥ ચણ આદિની બનાવેલી ઠંડી યા ગરમ રોટલી આદિ અન્ન, ખાટી છાશની બનેલી ઠંડી યા ગરમ કઢી આદિ શાક, પર્યેષિત ખાટી છાશ આદિ પાન, એ બધાં અમનેણ ગંધવાળાં હોય છે. અને ઘેબર, પાયસ (દૂધપાક) આદિ, એલચી, લવીંગ, કેસર આદિથી મિશ્રિત હેઈને મનેઝ ગંધ વાળાં હોય છે, એ प्रधान समभावसागव. (१)
SR No.009362
Book TitleDashvaikalika Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages725
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy