________________
निरयापलिकास्त्रका सम्मतिपत्र, आगमवारिधि-सर्वतन्त्रस्वतन्त्र जैनाचार्य-पूज्यश्री आत्मारामजी महाराजकी तरफ का आया हुवा सम्मतिपत्र
लुधियाना. ता. ११ नवम्बर ४८ श्रीयुत गुलावचन्दजी पानाचंदजी । सादर जयजिनेन्द्र ।।
पत्र आपका मिला! निरयावलिका विपय पूज्यश्रीजीका स्वास्थ्य ठीक न होने से उनके शिष्य पं. श्री हेमचन्द्रजी महाराजने सम्मति पत्र लिख दिया है आपको भेज रहै हैं ! कृपया एक कोपी निरयावलिका की और भेज दीजिये और कोई योग्य सेवा कार्य लिखते रहें ? !
भवदीय.
गुजरमल-बलवंतराय जैन || सम्मतिः॥ (लेखक जैनमुनि पं. श्री हेमचन्द्रजी महाराज) सुन्दरबोधिनीटीकया समलङ्कतं हिन्दी-गुर्जरभाषानुवादसहितं च श्रीनिरयालिकासूत्रं मेधाविनामल्पमेधसां चोपकारकं भविष्यतीति सुदृढं मेऽभिमतम् , संस्कृतटीकेयं सरला सुबोधा सुललिता चात एव अन्वर्थनाम्नी चाप्यस्ति । सुविशदत्वात् सुगमत्वात् प्रत्येकदुर्योधपदव्याख्यायुतत्वाच्च टीकपा संस्कृतसाधारणज्ञानवतामप्युपयोगिनी भाविनीत्यभिप्रेमि । हिन्दी-गुर्जरभापानुवादावपि एतद्भाषाविज्ञानां महीयसे लाभाय भवेतामिति सम्यक संभावयामि ।
जैनाचार्य-जैनधर्मदिवाकर-पूज्यश्री घासीलालजी महाराजानां परि अमोऽयं प्रशंसनीयो धन्यवादाहींश्च ते मुनिसत्तमाः। एवमेव श्रीसमीरमल्लजी-श्री कन्हैयालालजी मुनिवरेण्ययोनियोजनकार्यमपि श्लाध्यं, तावपि च मुनिवरौ धन्यवादाही स्तः।
सुन्दरप्रस्तावनाविपयानुक्रमादिना समलते सूत्ररलेऽस्मिन् यदि शब्दकोषोऽपि दत्तः स्यात्तहि घरतरं स्यात् । यतोऽस्यावश्यकता सवऽप्यवेपकविद्वांसोऽनुभवन्ति ।
पाठका: सूत्रस्यास्याध्ययनाध्यापनेन लेखकनियोजकमहोदयानां परिश्रमं सफलयिष्यन्तीत्याशास्महे । इति ।