SearchBrowseAboutContactDonate
Page Preview
Page 606
Loading...
Download File
Download File
Page Text
________________ ४५४ श्रीशने कालिकसूत्रे हुआ होज्ज=दो तो तं=ह भत्तपाणं तुभशनादि संजयाणं साधुअंक लिए अकप्पियं=अकल्पनीय भवे = है, (अतः) दितियं देती हुईसे साधु पडियाले= कहे कि तारि= इस प्रकारका महारादि मेने (टेना) न कप्पड़ नहीं कल्पता है ॥५९॥६०॥ टीका- 'असणं' इत्यादि, 'तं भवे० ' इत्यादि च । यदशनादिकमुके सचिचजलोपरि, उचिङ्गपनकादिपु उषिताः = भूमी वर्तुलविवर विधायिनो गर्दभमूखाऽऽकृतयः क्षुद्रकीटविशेषाः, फीटिफानगरादयों वा, पनक: अङ्कुरितोऽनङ्कुरितो वा पञ्चवर्णानन्तकाय वनस्पतिविशेषः, तत्र निक्षिप्तं = स्थापितं भवेत्, तद्भक्त पानं संयतानामकल्पिक (त) - मित्यादि पूर्ववत् ॥ ५९ ॥ ६० ॥ १ २ ૫ 15 मूलम् - असणं पाणगं वावि, खाइमं साइमं तहा । . ૧૦ ११ १३ १२ ૧૪ तेउम्मि हुज्ज निक्खित्तं, तं च संघट्टिया दए ॥ ६१॥ 6 ૧૫ ૨૦ 15 १७ ૧૮ ૧૯ तं भवे भत्तपाणं तु, संजयाण अकप्पियं । ૧ २१ २५ २४ २९ २३ दिंतियं पडियाइक्खे, न मे कप्पड़ तारिसं ॥ ६२ ॥ छाया - अशनं पानकं वापि, खाद्यं स्वाद्यं तथा । तेजसि भवेन्निक्षिप्तं तच्च संघट्टय दद्यात् ॥ ६१ ॥ तद्भवेद्भक्तपानं तु, संयतानामकल्पिक (त) म् । ददतीं प्रत्याचक्षीत, न मे कल्पते तादृशम् ||६२|| सान्वयार्थ :- असणं पाणगं वावि खाइमं तहा साइमं जो अशन पान असणं० ' इत्यादि, तथा 'तं भवे० ' इत्यादि । जो अशन, पान, खाद्य, स्वाद्य सचित्त जल पर रखा हुआ हो तथा किडीनगर (चिउँटियोंके समूह ) या लीलन- फूलन पर रक्खा हो वह, संयमियोंके लिये कल्प्य नहीं है, अतः ऐसा आहार देनेवालीसे कहे कि ' ऐसा आहार मुझे कल्पता नहीं है ' ॥ ५९ ॥ ६० ॥ असणं० छत्याहि, तथा तं भवे० त्याहि ? अशन, पान, खाद्य, स्वाध સચિત્ત જળ પર રાખેલે હેાય, તથા કીડીનગર ( કીડીઓને સમૂહ) ચા લીલન-ફૂલન પર રાખેલા હાય, તે સંચમીએને માટે કલ્પનીય નથી. એટલે એવા આહાર આપનારીને સાધુ કહે કે એવા આહાર મને કલ્પતે નથી.’’(૫૯-૬૦)
SR No.009362
Book TitleDashvaikalika Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages725
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy