________________
१४६
श्रीदशवकालिकसूत्रे हवासे उडाये हुए हडो हडवनस्पतिकी भांति अहिअप्पा-अस्थिर आत्मावालेचंचलचित्त भविस्ससि हो जाओगे ॥९॥
टीका-'जइ त०' इत्यादि । त्वं या या नारी स्त्रीः द्रश्यसि अवलोकिप्यसे यत्तदोनित्यसम्बन्धात् 'तामु तास' यदि भावंकलपिताध्यवसायतया दुष्टां दृष्टिं करिष्यसि तदा वाताविद्धः यातेनन्चायुना आविद्धः मेरितः इडा=निर्मूलो वनस्पतिविशेप इव, शैवालमित्र या अस्थितात्मा अस्थितः अस्थिरः आत्मा यस्य स तथोक्तो भविष्यसि, जन्म-जरा-मरणजन्य-जगदटवीपर्यटनदुःखपरम्परानिराकरणकारणेभ्यः संयमगुणेभ्यः मस्खल्याऽपारसंसारपारावारे विपयवासना. वातविकम्पितचेताः शान्ति न गमिप्यसीति भावः, इति गाथार्यः ॥९॥
एवं राजीमत्या प्रतियोधितो रथनेमिधर्मनिष्ठोऽभवदित्याह-'तीसे सो०' इत्यादि । मूलम्-तीसे सो वयणं सोचा, संजयाइ सुभासियं ।
अंकुसेण जहा नागो, धम्मे संपडिवाइओ ॥१०॥ 'जइ तं' इत्यादि। यदि तुम जिस जिस स्त्रीको देखोगे उन सय पर विकारदृष्टि डालोगे तो आंधीसे उड़ाये हुए हड वनस्पति अथवा सेवालकी तरह अस्थिर हो जाओगे; अर्थात् जन्म-मरणसे होनेवाल जगत्रूपी अटवीमें भ्रमण करनेके कष्टोंको दूर करनेवाले संयमगुणास च्युत होनेके कारण संसाररूप अपार समुद्रमें विषयवासनारूपी हवास चंचलचित्त होकर भटकते फिरोगे ॥९॥
राजीमतीजीके द्वारा प्रतिबोध पाकर रथनेमि संयममें स्थिर होगया । इसी विषयको सूत्रकार प्रतिपादन करते है- 'तीसे०' इत्यादि ।
जइ तं० त्याह, ने तमेरेर श्रीमान नशात सधी ५२ विष्ट નાંખશે તે આંધીથી ઉડેલી હડ વનસ્પતિ અથવા શેવાલની પિઠ અસ્થિર થઈ જશે, અર્થાત્ જન્મ-મરણથી ઉત્પન્ન થતા જગતરૂપી અટવીમાં ભ્રમણ કરવાનાં કષ્ટને દૂર કરનારા સંયમગુણથી ભ્રષ્ટ થવાને લીધે સંસારરૂપ અપાર સમુદ્રમાં વિષયવાસનારૂપી હવાથી ચંચળ ચિત્તવાળા થઈને ભ્રમણ કરતા ફરશે. (૯)
રાજીમતીથી એ પ્રતિબોધ પામીને રથનેમિ સંયમમાં સ્થિર થઈ ગયા. मे विषयर्नु प्रतिपाइन सूत्रा२ ४२ -वीसे० या.