SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ १८६ - - - - - - श्रीदशवकालिको धूपनादिनाऽनिकायप्रभृतिविराधनादिदोपा जायन्ते ९ ॥ सम्पत्युपसंहरनाह-'सत्यमेय ' इत्यादि । मूलम्-सवमेयमणाइन्नं, निग्गंथाण महेसिणं । संजमंमि अ जुत्ताणं, लहुभूयविहारिणं ॥१०॥ छायाः-सर्वमेतदनाचीर्ण, निर्ग्रन्थानां महपीणाम् । संयमे च युक्तानां लघुभूतविहारिणाम् ॥ १० ॥ सान्वयार्थ:-निग्गंधाण परिग्रहरहित महेसिणं महर्पियोंके संजमंमिसंयममें जुत्ताणं लगेहुए य=और लहुभूयविहारिणं चायुके समान अपतित्रन्धविहार करनेवालोंके एयं-ये-पूर्वोक्त पावन सव्वंसय अणाइन्नं अनाचीणे है। भावार्थ-निर्ग्रन्थ महर्पियोंने पूर्वोक्त इन बावन विपयोंका आचरण नहीं किया, अतः ये अनाचीर्ण कहलाते हैं। साधुओंको इनका आचरण नहीं करना चाहिये ॥१०॥ ___टीका-ग्रन्थान्निर्गता निर्ग्रन्थाः कनक-रजतादिद्रव्यग्रन्थि-मिथ्यात्वादिभावग्रन्थिरहितास्तेपाम् , महीणाम् महान्तश्च ते ऋपयःमहर्पयस्तेपाम् , यद्वा महैषिणा' मिति च्छाया, महो-निजहितं तम् एपयन्ति गवेपयन्तीति महैपिणस्तेपाम् । संयमे सकलसावधव्यापारोपरमलक्षणे युक्तानां व्यापूतानां दत्तचित्तानामित्यर्थः, इन धूप आदिसे अग्निकाय आदि जीवोंकी विराधना आदि दोष होते हैं ॥२॥ अय उपसंहार करते हैं-'सब्वमेय०' इत्यादि। चाह्याभ्यन्तर परिग्रहकी अन्थिसे रहित, अपने हितका अन्वेषण करनेवाले महर्पि तीन करण तीन योगसे सावद्य व्यापारके त्यागरूप એ ધૂપ આદિથી અગ્નિકાય આદિ ની વિરાધના આદિ દેવ લાગે છે (૯), व पसार ४३ छ:-सव्वमेय. त्याहि. બાહ્યાભ્યતર પરિગ્રહની ગ્રંથિથી રહિત, પિતાના હિતનું અન્વેષણ કરનારા મહર્ષિઓએ ત્રણ કરણ ત્રણ વેગથી સાવદ્ય વ્યાપારને ત્યજવા રૂપ સકળ સંયમથી
SR No.009362
Book TitleDashvaikalika Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages725
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy