________________
श्रीदशवकालिकमूत्रे
-
-
-
-
-
-
मूलम्-असंसहेण हत्थेण, दचीए भायणेण वा ।
दिजमाणं न इच्छिज्जा, पच्छाकम्म जहिं भवे ॥३५॥
छाया-असंसृष्टेन हस्तेन, दा भाजनेन वा ।
दीयमानं नेच्छेत् , पश्चात्कर्म यत्र भवेत् ॥३५॥ सान्वयार्थ:-जहि-जहां पच्छाकम्मं पश्चात्कर्म-साधुको आहार आदि देनेके वाद सचित्त जलसे हाथ आदिका धोना भवे होनेवाला हो उस प्रकारके असंसटेण व्यञ्जन शाक कड़ी आदि-से अलिप्त याने साफ 'ऐसे' हत्थेण हाथ दवीए कडछी वा=अथवा भायणेणबरतनसे दिज्जमाणं-दिये जानेवाले आहार आदिकी साधु न इच्छिज्जा=इच्छा न करे, अर्थात् उस आहारादिको साधु न लेवे ॥३५॥ ___टीका-पश्चात्कर्म-दोपमाह-'असंसदेण' इत्यादि । यत्र-हस्तादौ पश्चात् दानानन्तरं कर्म भवेत् सम्भवेत् तादृशेन असंसृप्टेन व्यन्जनादिनाऽलिप्तेन हस्तेन दा भाजनेन वा 'असंसप्टेने'-त्येतत्मत्येकं सम्बध्यते, दीयमानमाहारादिकं नेच्छेत् नाभिलपेत् मनसाऽपीत्यर्थात् । यत्र स्वार्थ व्यञ्जनादिना हस्तादिकं नोपलिप्तं किन्तु भिक्षुमुद्दिश्य भक्तादिदानार्थं हस्तायुपलेपो जायते, तत्र दानानन्तरं
अब पश्चात्कर्मदीप बताते हैं-'असंसद्वेण' इत्यादि । भिक्षा देनेके अनन्तर गृहस्थको साधुके निमित्तसे सचित्त जल आदिके द्वारा हाथ आदि प्रक्षालन करने की संभावना हो तो साध, ऐसे व्यञ्जन आदिसे अलिप्स हाथ, कुडछी अथवा वर्तनसे दिये जानेवाले आहारकी अभिलापा न करे। __ गृहस्थके हाथ अपनेलिये व्यञ्जन आदिसे लिप्त न हों तो उन हाथोंसे साधुको भिक्षा देवे, तदनन्तर सचित्त जलसे हाथका धोना सम्भव है
वे पश्चाभोष मतावे छे-असंसटेण त्या.
ભિક્ષા આપ્યા પછી સાધુને નિમિત્તે સચિત્ત જળ આદિ દ્વારા હાથ આદિ જોઈ નાંખવાની ગૃહસ્થને માટે સંભાવના હોય, તે સાધુ એવા વ્યંજન આદિથી અલિપ્ત હાથ, કડછી અથવા વાસણથી આપવામાં આવનારા આહારની અભિલાષા ન કરે.
ગૃહસ્થના હાથ પોતાને માટે વ્યંજનાદિથી લિસ ન હોય તે એ હાથથી સાધુને ભિક્ષા આપે, પછી સચિત્ત જળથી હાથ દેવાને સંભવ છે અને એ