SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ अध्ययन. ४. सू..८ (१)-प्राणातिपातविरमणव्रतम् २४१ (१) प्राणातिपात-विरमणव्रतम् । - - टीका--भदन्त ! हे भगवन् ! पथमे आये महावते महत्-विशालं व्रत-शास्त्रीयमर्यादानुसरणम् , महच तद् व्रतं च महाव्रतम् , महत्त्वं चास्य श्रावकाणुव्रतापेक्षया, द्रव्य-क्षेत्र-काल-भावतः सर्वव्यापकत्वेन, महद्भिस्तीर्थकरगणधरादिभिराचरितत्वेन, महापुरुषाचर्यमाणत्वेन चास्ति, तस्मिन् , प्राणातिपातात्म्याणा: स्पर्शनेन्द्रियादयः सन्त्येपामिति माणाःएकेन्द्रियादयो जीवाः ( 'अर्श आदित्वादच्') तेषामतिपातो-वियोजनं हिंसनमित्यर्थः, तस्माद् विरंमणं-निवर्त्तनम् 'अस्ती'ति शेपः, अतोऽहं भदन्त ! हे भगवन् ! सर्व स्थूलसूक्ष्मादियाबद्भेदविशिष्टं कृतकारिताऽनुमोदितस्वरूपं वा प्राणातिपातं प्रत्याख्यामि प्रतिभातिकूल्येन आख्यामिकथयामि सर्वथा परित्यजामीति भावः, तदेव विशेषयति-''से०' इंति, से-अथ अनन्तरम् अद्यारभ्य सूक्ष्म मूक्ष्मनामकर्मप्रकृत्युदयसंपन्नम् । यद्य... १. देशीशब्दोऽयम् । (१) प्राणातिपातविरमण। , ये श्रावकके व्रतोंकी अपेक्षा विशाल होनेसे महाव्रत कहलाते हैं (१), अथवा सर्व द्रव्य-क्षेत्र-काल-भावकी अपेक्षा प्राणातिपात आदिका सर्वथा त्याग होता है इस कारण महाव्रत कहलाते हैं (२), या तीर्थकर गणधर आदि महापुरुषोंने इनको अंगीकार किया है और वर्तमानमें भी महापुरुप इनको अंगीकार करते हैं इससे ये महाव्रत कहलाते हैं (३)। __ हे भगवन् ! प्रथम महाव्रतमें प्राणातिपातसे विरमण होता है इसलिए है भगवन् ! मैं कृत-कारित-अनुमोदनासे सूक्ष्म-स्थूल सब प्रकारके प्राणातिपातका परित्याग करता हूँ । अर्थात् सूक्ष्म नामकर्मकी प्रकृतिसे उत्पन्न (૧) પ્રાણાતિપાત વિરમણ એ શ્રાવકનાં વતની અપેક્ષાએ વિશાળ હોવાને લીધે મહાવ્રત કહેવાય છે. (૧). અથવા સર્વ દ્રવ્ય-ક્ષેત્ર-કાળ-ભાવની અપેક્ષાએ પ્રાણાતિપાત આદિને સર્વથા ત્યાગ થાય છે એ કારણે તે મહાવ્રત કહેવાય છે. (૨). અથવા તીર્થકર ગણધર આદિ મહાપુરૂષે એને અંગીકારે છે તેથી એ મહાવ્રત કહેવાય છે. (૩). હે ભગવ ! પ્રથમ મહાવ્રતમાં પ્રાણાતિપાતથી વિરમણ હોય છે, તેથી, હે ભગવાન! હું કૃત-કારિત-અનુમોદનાથી સૂક્ષ્મ સ્થલ સર્વ પ્રકારના પ્રાકૃતિપતને પરિત્યાગ કરૂં છું. અર્થાત્ સૂફમ-નામકર્મની પ્રકૃતિથી ઉત્પન્ન સૂક્ષમ
SR No.009362
Book TitleDashvaikalika Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages725
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy