________________
अध्ययन ५ उ. १ गा. ९२-९४-कायोत्सर्गादौ चिन्तनमकारः ४८७ छाया- अहो ! जिनैः असावया, रतिः साधुभ्यो देशिता ।
मोक्षसाधनहेतोः, साधुदेहस्य धारणाय ||९२।। सान्वयार्थ:-अहो आश्चर्य है कि-मोक्खसाहणहेउस्स-मोक्ष प्राप्तिके निमित्तभूत साहुदेहस्स-साधुशरीरके धारणा-निर्वाह-स्थितिमात्र के लिए साहण-मुनियोंको जिणेहि-तीर्थङ्कर भगवानने असावज्जा-निर्दोष वित्तीभिक्षावृत्ति-(आचार) देसिया बताई है ॥१२॥ ___टीका--अहो आश्चर्ये मोक्षसाधनहेतोः अपवर्गसिद्धिनिमित्तभूतस्य साधुशरीरस्य धारणाय स्थितिमात्रार्थ साधुभ्यः मुनीनुद्दिश्य जिनैः तीर्थङ्करैः, असाक्या-दोपरहिता वृत्तिः भिक्षालक्षणा देशिता-उपदिष्टा ॥१२॥ मूलम् णमुक्कारेण पारित्ता, करित्ता जिणसंथवं ।
सज्झायं पट्टवित्ताणं, वीसमेज खणं मुणी ॥१३॥ छाया-नमस्कारेण पारयित्वा, कृत्वा जिनसंस्तवम् ।
__ स्वाध्यायं पठित्वा, विश्राम्येत् क्षणं मुनिः ॥१३॥ सान्वयार्थः-कायोत्सर्ग में पूर्वोक्त प्रकार से चिन्तन करनेके वाद मुणी-साधु नमुक्कारेण नमस्कार मन्त्रसे पारित्ता-कायोत्सर्गको पार-समाप्त करके जिणसंथवं"लोगस्स उज्जोयगरे" इत्यादि संपूर्ण जिणसंथव-(जिन भगवान्की स्तुति) करित्ता-करके तथा सज्झायं-सज्झाय-कमसे कम मूलशास्त्रकी पांच गाथाओंका स्वाध्याय पट्ठवित्ता-पढकर खणं क्षणभर 'जितनेमें दूसरे मुनिराज भी शामिल हो जाते हैं' इस अभिमायसे कुछ देर बीसमेज्ज-विश्राम करे ॥१३॥ _____टीका–णमुकारेण' इत्यादि । मुनिः संयतः नमस्कारेण= णमो अरिहंताणं' इत्युच्चारणलक्षणेन कायोत्सर्गमिति शेपः, पारयित्वा-समाप्य जिनसंस्तव"लोगस्स
अहो! यह शरीर मोक्षकी सिद्धिका कारण है अतः इसकी स्थितिके लिए तीर्थङ्कर भगवानने साधुओंको निर्दोप भिक्षा लेनेका उपदेश दिया है ॥ ९२ ॥ __ 'णमुकारेण' इत्यादि । मुनि 'णमो अरिहंताणं' पदका उच्चारण करके कायोत्सर्गको समाप्त करे । फिर 'लोगस्स उज्जोयगरे' इत्यादि
અહો! આ શરીર મેક્ષની સિદ્ધિનું કારણ છે, એટલે એની સ્થિતિને માટે તીર્થકર ભગવાને સાધુઓને નિર્દોષ ભિક્ષા લેવાને જ ઉપદેશ આપે છે. (૨)
णमुक्कारेण त्यादि. मुनि णमो अरिहंताणं पहनु स्यारए प्रशन यो. ત્સર્ગને સમાપ્ત કરે, પછી સ્ત્રીનસ ૩જોયા ઈત્યાદિ જિનસંસ્તવ પૂર્ણ કરીને