SearchBrowseAboutContactDonate
Page Preview
Page 547
Loading...
Download File
Download File
Page Text
________________ अध्ययन ५ उ.१ गा. २७-२९-आहारग्रहणविधिः ४०९ गृहिण्यादिः पानभोजन-पान-पेयं तिलतण्डुलादिधावनजलम् भोजनं भोज्यमन्नादिकम् आहरेत्-उपनयेत्-दद्यादित्यर्थः। तत्रायं विशेषः उपनतेषु पानभोजनादिपु अकल्पिक कल्पितुमयोग्यमनेपणीयमित्यर्थः, न गृहीयाव-नाददीत, कल्पिकं= कल्प्यं निरवयं प्रतिगृह्णीयात् ॥२७॥ मूलम् आहरंती सिया तत्थ, परिसाडिज्ज भोयणं । ८ १५ १० १२ ४ दितियं पडियाइक्खे, न मे कप्पइ तारिसं ॥२८॥ छाया-आहरन्ती स्यात्तत्र, भोजनं परिशाटयेत् । ददतीं प्रत्याचक्षीत, न मे कल्पते तादृशम् ॥२८॥ सान्वयार्थः-और-आहरंती आहार-पानी देती हुई वह-दात्री सिया कदाचित् अगर तत्थ-वहां भोयण भोजन-पान परिसाडिज्ज-नीचे गिरावे तो दितियं देती-हुई उस बाईसे (साधु) पडियाइक्खे-कहे कि तारिइस प्रकारका आहार-पानी मे=मुझे न कप्पइन्नहीं कल्पता है ॥२८॥ टीका-'आहरंती०' इत्यादि । आहरन्ती-भिक्षामानीय ददती गृहिणी स्यात्-कदाचित् तत्र स्थाने भोजनम् आहारं परिशाटयेत् इतस्ततो विकिरेत् जानुप्रमाणोच्चपदेशात् कणादिमात्रमपि, तदधामदेशाच्च निरन्तरं पातयेदिति वृद्धाः, तदा ददती प्रति भिक्षुः आचक्षीत-ब्रुवीत, तादृशम् उक्तमकारकमन्नादिकं मे मम न-कल्पते-न-युज्यते न ग्राह्य मिति भावः । आदि तिल तण्डुल आदिका धोवन, तथा अन्नादिक देवे तो उनमेंसे अकल्पनीय (अनेपणीय) पदार्थोंका ग्रहण न करे, कल्पनीयका ग्रहण करे ॥२७॥ 'आहरंती' इत्यादि । अशनादि देते समय दाताके हाथसे घुटनेसे ऊपरके प्रदेशसे यदि एक भी कण गिर जाय, अथवा घुटनेसे नीचेके प्रदेशसे निरन्तर गिर रहा हो तो भिक्षु दातासे कहे कि ऐसा अन्नादिक मेरे लिए ग्राह्य नहीं है। તલ તંદુલ (ચેખા) આદિનું ધાવણ તથા અન્નાદિક આપે તે એમાંથી અક૫નીય (અષણય) પદાર્થોને ગ્રહણ ન કરે, લ્પનીયને ગ્રહણ કરે (૨૭) आहरंती. त्यादि. शनाहिती वमते हाताना या घुटनी ઉપરના પ્રદેશથી જે એક પણ કણ પડી જાય, અથવા ઘુંટણથી નીચેના પ્રદેશથી નિરંતર પડી રહ્યું હોય તે ભિક્ષ દાતાને કહે કે એવાં અશનાદિ મારે ગ્રાહ્ય નથી.
SR No.009362
Book TitleDashvaikalika Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages725
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy