________________
-
-
-
- -
-
-
--
- ---
- -
- -
- -
---
-
-
-
-
---
-
४०८
, श्रीदशवकालिको टीका-'दगमटियः' इत्यादि । दकमृतिकाऽऽदानंदकं च मृत्तिका वेति दफमृत्तिके, आदीयते-मानीयतेऽनेनेत्यादान मार्गः, दकमृत्तिकयोरादानं दक मृत्तिकाऽऽदान जलमृत्तिकाऽऽनयनमार्गस्तत् । वीनानि सचित्तानि झाल्यादीनि, हरितानि वनस्पतिमात्राणि, चकारादन्यान्यप्याल्प्यवस्तुजातानि परिवर्जयन्परित्यजन् सन्द्रियसमाहितः तदिन्द्रियविषयव्यासारहितस्तिष्ठेर अवस्थिति कुर्यात् ॥२६॥ मूलम्-तत्थ से चिट्ठमाणस्स, आहरे पाणभोयणं ।
अकप्पियं न गेणिहज्जा, पडिगाहिज कप्पियं ॥२७॥ छाया-तत्र तस्मै तिष्ठते, आहरेत्पान भोजनम् ।
अकल्पिकं न गृहीयाव , प्रतिग्रहीयाकल्पिकम् ॥२७॥ सान्वयार्थ:-तत्थ-वहां चिट्ठमाणस्स-खड़े हुए तस्स-उस साधुके लिए (गृहस्थ) पाणभोयणं आहार-पानी आहरे लाकर देवे तो (साधु उसमें) अकप्पियं-अकल्पनीय आहार आदि न गेण्हिज्जा नहीं लेवे, (किन्तु)कप्पियं कल्पनीय होवे तो पडिगाहिज्ज-लेवे ॥२७॥
टीका-'तत्थ से.' इत्यादि । तत्र-गृहस्थगृहे तिष्ठते तस्मै भिक्षवे
१ दकशब्दो जलपर्यायवचन:-'प्रोक्तं माझे वनमतं जीवनीयं दकं च ।' इति हलायुधकोशात् ।
२ सूत्रे प्राकृतत्वाचतुर्थ्याः पष्ठी । 'दगमट्टियः' इत्यादि । सचित्त जल और मृत्तिका लाने के मार्गका, और शालि आदि सचित्त बीज, वनस्पतिकाय तथा अन्य अकल्प्य पदार्थोंका वर्जन करता हुआ-उनसे दूर हट कर सब इन्द्रियोंका संयम करता हुआ खड़ा होवे ॥२६॥ _ 'तत्थ से' इत्यादि । गृहस्थके घरमें खड़े हुए साधुको गृहिणी (स्त्री)
दगमट्टिय० पत्याह, सथित्त मने भाटीनु भने शाति (int) le સચિત્ત બીજ, વનસ્પતિકાય તથા અન્ય અકથ્ય પદાર્થોનું વજન કરતાં તેનાથી દર હઠીને સર્વ ઈદ્રિને સંયમ કરતાં ઊભા રહે. (૨૬)
तत्य से प्रत्या. या ५२मा नेता साधुने डिनी (सी) माहि