________________
अध्ययन ५ उ १ गा. २-गोचर्या चित्तस्थैर्योपदेशः
३७९ रहित होता हुआ अव्वक्वित्तेण-शान्त-स्थिर चेयसा-चित्तसे मंद=इर्यासमिति सोधता हुआ चरे जावे ॥२॥ ___टीका-से-अय=पिण्डगवेपणासमये, यहा 'से' इति तच्छब्दस्य प्रथमैकवचनरूपं तेन सः पक्रान्तः मुनि:-मुणतिपतिजानीते सर्वसावधव्यापारोपरतिमिति, मन्यते जानाति जिनाज्ञयाऽनेकान्तात्मकजीवाऽजीवादिपदार्थसार्थमिति वा 'मुनिः अनगारः, स च द्विविधा-द्रव्यतो भावतश्च, तत्र द्रव्यतः-मुनिकर्तव्य क्रियाकलापविकलो लिङ्गमात्रोपजीवी, भावतस्तु-मोहनीयकर्मक्षय-क्षयोपशमसमुद्भूतज्ञानादिरत्नत्रयमकटीभूतात्मस्वरूपः, प्रकृते च भावमुनिः प्रसङ्गगम्यः। ...१ आये 'मुण पतिज्ञाने' अस्मादौणादिक इन्, पृपोदरादित्वाण्णस्य नः । द्वितीये-'मन ज्ञाने' इति धातोः 'मनेरुच्चे'-त्यौणादिकमत्रेण इन्प्रत्ययः स च कित् अफारस्योकारादेशश्च । यद्वा 'मुगी' इति प्राकृतसमः संस्कृत एव, शब्दसिद्धिउप्युक्तव, तदा छायायां 'मुणिः' इत्यपि समावेशमईति ।
अब गवेपणाकी विधि बताते हैं-'से गामे वा०' इत्यादि ।
'मुनि' शब्दके अनेक अर्थ हैं-(१) जो समस्त सावद्य व्यापारके त्यागकी प्रतिज्ञा करते हैं उन्हे मुनि कहते हैं। (२) जिनेन्द्र भगवानकी आज्ञाके अनुसार जीव अजीव आदि पदार्थोंको अनेकान्तस्वरूप जानने वाले मुनि कहलाते हैं। मुनि दो प्रकारके होते हैं-(१) द्रव्यमुनि और (२) भावमुनि । मुनियोंके आचारका पालन न करनेवाला मुनिवेषधारी द्रव्यमुनि कहलाता है । मोहनीय कर्मके क्षय और क्षयोपशमसे उत्पन्न हुए सम्यग्ज्ञान सम्यग्दर्शन सम्याचारित्ररूप रत्नत्रयके द्वारा जिनकी आत्माका स्वरूप प्रकट होगया है उन्हें भावमुनि कहते हैं। यहां भावमुनिका अधिकार समझना चाहिए ।
वेगवेषानी विधि मतावे छे-से गामे वा० ईत्याहि.
મુનિ શબદના અનેક અર્થો છે. (૧) જે સર્વ સાવદ્ય વ્યાપારના ત્યાગની પ્રતિજ્ઞા કરે છે–તેને મુનિ કહે છે. (૨) જિનેન્દ્ર ભગવાનની આજ્ઞાને અનુસાર જીવ અજીવ આદિ પદાર્થોને અનેકાન્તસ્વરૂપ જાણવાવાળા મુનિ કહેવાય છે. સુનિ બે પ્રકારના હોય છે. (૧) દ્રવ્યમુનિ અને (૨) ભાવમુનિ. મુનિઓના
શારનું પાલન ન કરનારા મુનિષધારી દ્રવ્યમુનિ કહેવાય છે, મોહનીય કર્મના ક્ષય અને ક્ષપશમથી ઉત્પન્ન થએલા સમ્યગ જ્ઞાન સમ્યગદર્શન અને સમ્યકુચારિત્રરૂપ રત્નત્રયની દ્વારા જના આત્માનું સ્વરૂપ પ્રકટ થઈ ગયું છે. તેને ભાવમુનિ કહે છે. અહીં ભાવમુનિને અધિકાર સમજવું જોઈએ,