________________
-
घंधते हैं । को रज कहते हैं, करनेसे यह या
३४४
श्रीदशवकालिको त्पादयवि, तदेव रज व रनो जीवस्य मालिन्य हेतुत्वान् घातिकर्मचनुष्यमित्यवान तद् धुनातिव्यपनयतिन्दरीफरोतीत्यर्थः ।
फर्मरनोधुननं च यद्यपि धर्मध्यानेनापि जायते तथापि आत्यन्तिकवधूिनन शमध्यानेनैव भवति, यथा मलापगमेन शुचिताधर्मामिसम्बन्धात् पटः शुम इत्य च्यते तया रागद्वेपमलापनयनाच्छुचिधर्मसम्बन्धाद् ध्यानमपि शुक्रमित्युच्यता वचतुर्विधम्-(१) पृथक्त्ववितर्कसविचारम् , (२) एकत्लवितको विचारम् , (३) सूक्ष्मक्रियाऽनिवति, (४) समुच्छिन्नक्रियाऽमतिपाति, इति ।
तत्र पूर्वगतयुतशानानुसारेण ध्येयविशेपगतोत्पादादिनानापर्यायाणां द्रव्या घंधते हैं। इस प्रकार द्रव्यकर्म और भावकर्म एक दूसरेके उत्पादक है। इन्हीं कोको रज कहते हैं, क्योंकि ये आत्मामें मलिनता उत्पन कर देते हैं। संवरधर्मको ग्रहण करनेसे यह चार-घातिकर्मरूपी रज दूर होजाती है।
कर्मरजका दर होना यद्यपि धर्म-ध्यानसे होता है तथापि आत्यः न्तिक रूपसे तो शुक्ल-ध्यानसे ही होता है। जैसे मैलको दूर करना शुचिताधर्म आजाता है, इसलिए वस्त्रको शुक्ल (सफेद) वस्त्र कहत इसी प्रकार राग-द्वेषरूपी मैलके हट जानेपर शुचिताधर्मके सम्बन्धस ध्यान भी शुक्लध्यान कहलाता है।
शुक्लध्यान चार प्रकारका है-(१) पृथक्त्ववितर्क-सविचार, (२) एक त्ववितर्क-अविचार, (३) सूक्ष्मक्रिय-अनिवत्ति, (४) समुच्छिन्नाकर अप्रतिपाति।
(१) पृथक्त्वचितर्क-पूर्वगत श्रुतज्ञानके अनुसार किसी ध्येय पदाथका બીજાનાં ઉત્પાદક છે. એજ કમેને રજ કહે છે. કારણ કે તે આત્મામાં નતા ઉત્પન્ન કરે છે. સંવરધર્મને ગ્રહણ કરવાથી એ ચાર ઘાતિકર્મ રૂપ * २ थ य छे.
જે કે કમજ ધર્મધ્યાનથી દૂર થાય છે તે પણ આત્યંતિક રૂપથી : શુકલ ધ્યાનથી જ થાય છે. જેમ મેલ દૂર કરવાથી શુચિતા–ધર્મ આવી જાય તેથી વસ્ત્રને શુકલ (સફેદ) વસ્ત્ર કહે છે, તેમ રાગદ્વેષરૂપી મેલ હઠી છે શુચિતાધર્મના સંબંધથી ધ્યાન પણ શુકલધ્યાન કહેવાય છે
शुत ध्यानना २ प्रा२ छ. (१) पृथपवित-सविया२, (२) मे. FRas-मविया२, (3) सूक्ष्मपिय मनिपति, (४) सरिछन्नस्य मप्रतिपाति.
(૧) પૃથફત્વવિતર્ક-પૂર્વગત સુતજ્ઞાનને અનુસાર કોઈ ધ્યેય પદાર્થના ઉત્પાઇ