________________
अध्ययन ४ मू. १७ (३) - तेजस्काययतना
न घट्टेला चलावे, नहीं, न भिदेज्जा = भेदे नहीं, न उज्जालेज्जा=थोडाभी जलावे नहीं, न पज्जालेज्जा मज्वलित करे नहीं, न निव्वावेज्जा=बुझावे नहीं, अन्नं-दूसरे से न पंजावज्जा=बढवावे नहीं, न घट्टावेज्जा चलवावे नहीं, न भिदावेज्जा- भिदावे नहीं, न उज्जालावेज्जान्न जलवावे, न पज्जालावेज्जा-न प्रज्वलित करावे, न निव्वावेज्जान्न बुझवावे, उर्जतं चा बढानेवाले घतं वा चलानेवाले भिदंतं वा भेदनेवाले उज्जालंतं वा= जलानेवाले पज्जातं वान्यज्वलित करनेवाले निव्वावतं चा=बुझानेवाले अन्नं= दूसरेको न समणुजाणिज्जा-भला न समझे । जावज्जीयाए जीवनपर्यन्त ( इसको ) तिवि-कृत- कारित - अनुमोदनारूप तीन करणसे (तथा) तिविहे तीन प्रकारके मणेर्ण-मनसे वाचनसे कारणं काय से न करेमि=न करूँगा, न कारवेमि=न कराऊँगा, करंतंपि = करते हुएभी अन्नं-दूसरेको न समणुजाणामिमला नहीं समझेगा । भंते ! हे भगवन् ! तस्स उस दण्ड से पडिक्कमामि=पृथक होता हूँ, निंदामि = आत्मसाक्षीसे निन्दा करता हूँ, गरिहामि= गुरु साक्षीसे ग करता हूँ, अप्पाणंदण्ड सेवन करनेवाले आत्माको चोसिरामित्यागता हूँ ||३||१७||
२८१
टीका अग्निहिम्, अङ्गारं = निर्धूमज्वालं ज्वलदिन्धनम्, मुर्मुरं प्रविरलस्फुलिङ्गसंमिश्र स्मरूपं तुपानलं वा 'मुर्मुरस्तु तुपानलः' इति वैजयन्तीकोशात्, अजालिण्डिकामं वा, अर्चिः मूलामिविच्छिन्नां ज्वालाम्, ज्वालां दद्यमानतृणादिसम्वद्धाऽऽमूलोर्ध्वत्रप्रसारितेजोराशिम्, अलातं ज्वलदग्रभागं काष्ठम्, शुद्धाग्निम् = अयःपिण्डानुसंबद्धं विशुदादिरूपं वा उल्कां मूलवर्विच्छि२ समन्तात्मसर्पदशिकणात्मिकाम्, ( चिनगारी, तडंगिया, इति भाषा ) स्वयं न उत्सिश्चेत् न तत्रे(३) तेजस्काययतना ।
अग्नि, अंगारा, भूभल (गर्म राख) यकरीकी लेंडीकी आग, मूलसे टूटी हुई ज्वाला, मूलसे अविच्छिन्न ज्वाला, लुआठा (जलती हुई लकडी), गर्म लोहेके गोलेकी या बिजलीकी अग्नि, अथवा चिनगारी (3) तेनाययतना.
व्यक्ति, अंगारा, गरम राम, श्रीनी सीडीनी भाग, भूजथी तूटेसी नवाजा, મૂળથી અવિચ્છિન્ન જવાલા, મળતાં લાકડાં, ગરમ લેખડના ગાળાને અથવા વિજળીને અગ્નિ, અથવા ચાણુગારી આધિમાં પેત્તે ઇંધન ( અળતણ ) નહિ