________________
११
117: 11
जैनागमवारिधि - जैनधर्म दिवाकर - जैनाचार्य - पूज्य श्री आत्मारामजीमहाराजानां पञ्चनद - ( पंजाब ) स्थानामनुत्तरोपपातिकसूत्राणामर्थबोधिनीनामकटीकायामिदम्सम्मतिपत्रम्.
आचार्यवर्यैः श्री घासीलालमुनिभिः सङ्कलिता अनुत्तरोपपातिकमूत्राणामर्थवोधिनीनाम्नी संस्कृतवृत्तिरुपयोगपूर्वकं सकलाऽपि स्वशिष्यमुखेनाऽश्रावि मया, इयं हि वृत्तिर्मुनिवरस्य वैदुष्यं प्रकटयति । श्रीमद्भिर्मुनिभिः सूत्राणामर्थान स्पष्टयितुं यः प्रयत्नो व्यधायि तदर्थमनेकशो धन्यवादानन्ति ते । यथा चेयं वृत्तिः सरला सुबोधिनी च तथा सारवत्यपि । अस्याः स्वाध्यायेन निर्वाणपदममीप्सुभिर्निर्वाणपदमनुसरद्भिर्ज्ञान-दर्शन- चारित्रेषु प्रयतमानैर्मुनिभिः श्रावकैश्च ज्ञानदर्शन - चारित्राणि सम्यक सम्माप्याऽन्येऽप्यात्मानस्तत्र प्रवर्तयिष्यन्ते ।
आशा से श्रीमदाशुकविर्मुनिवरो गीर्वाणवाणीजुषां विदुषां मनस्तोपाय जैनागममूत्राणां सारावबोधाय च अन्येपामपि जैनागमानामित्थं सरलाः सुस्पष्टा वृत्तीधाय तांस्तान् सूत्रग्रन्थान् देवगिरा सुस्पष्टयिष्यति ।
अन्ते च "मुनिवरस्य परिश्रमं सफलयितुं सरलां सुबोधिनीं चेमां सूत्रवृत्तिं स्वाध्यायेन सनाथयिष्यन्त्यवश्यं सुयोग्या हंसनिभाः पाठकाः । ". इत्याशास्ते
विक्रमाब्द २००२ श्रावणकृष्णा प्रतिपदा लुधियाना.
ऐसेही :
मध्यभारत सैलाना - निवासी श्रीमान् रतनलालजी डोसी श्रमणोपासक जैन लिखते हैं कि :
श्रीमान की की हुई टीकावाला उपासकदशांग सेवक के दृष्टिगत हुवा, सेवक अभी उसका मनन कर रहा है यह ग्रन्थ सर्वांगसुन्दर एवम् उच्चकोटि का उपकारक है ।
उपाध्याय आत्मारामो जैनमुनिः ।