________________
-
m
-
-
-
-
-
-
-
-
-
-
-
-
-
-
५५०
. श्रीदशवकालिकमूने संशुद्धि-दोपज्ञानपूर्वकतत्परिहारविधिमित्यर्थः, शिक्षित्वा सम्यगभ्यस्य सुप्रणिहितेन्द्रिया-सुवशीकृतेन्द्रियः-एकाग्रचेता इत्यर्थः । तीवलज्जागुणवान् अकृस्याऽऽचरणेऽतीवलज्जाधारकः, तत्र-भिक्षेपणविपये विहरेत-विचरेत् ।। ___ 'संजयाण युद्धाण' इतिपदाभ्यां ज्ञान क्रियोभयवद्भय एवं शिक्षाशुदिर्जायत इति, 'सुप्पणिहिइंदिए' इत्यनेन शिष्येण एकाग्रचेतसा भाव्यमिति, 'तिव्वलज्जगुणवं' इति पदेन लजावानेव मवचनमर्यादां पालयतीति च प्रकटीकृतम् । इति ब्रवीमीति पूर्ववत् ॥५०॥
। इति पञ्चमाध्ययनस्य द्वितीयोदेशः समाप्तः ॥ आधाकर्म आदि दोपोंके ज्ञानपूर्वक आहारकी विधिको सम्यक् प्रकार जान करके जितेन्द्रिय हो कर तथा अकार्य करनेसे तीव्र लना पाते हुए विचरें॥
'संजयाण बुद्धाण' इन दोनों पदोंसे यह ध्वनित किया है कि ज्ञान और क्रिया दोनोंसे ही भिक्षाशुद्धि होती है। 'सुप्पणिहिइंदिए' पदसे यह सूचित किया है कि शिष्यको एकाग्रचित्त होना चाहिए। 'तिव्वलज्जगुणवं' से यह प्रदर्शित किया है कि लज्जावान ही प्रवचनप्रतिपादित मर्यादा (आचार) का परिपालन करता है।
श्री सुधर्मा स्वामीजम्बूस्वामीसे कहते हैं कि-हे जम्बू! मैंने भगवान् श्रीमहावीरस्वामीसे जैसा सुना वैसा ही तुमसे कहा है ॥ ५० ॥
। इति पांचवें अध्ययनका दूसरा उद्देश समाप्त । દેનું જ્ઞાન મેળવીને, આહારની વિધિને સમ્યક પ્રકારે જાણીને, જિતેન્દ્રિય થઈને તથા અકાર્ય કરવાથી તીવ્ર લજજા પામતાં ભિક્ષુ વિચરે.
संजयाण घुद्धाण ये RS Avatथी म पनित यु ज्ञान भने ક્રિયા બેઉથી જ ભિક્ષા-શુદ્ધિ થાય છે ગુજળદિતિ એ પદથી એમ સૂચિત
है शिष्य सायथित ५j . तिब्बलज्जगुणवं थी ओम शित કર્યું છે કે લજજાવાન્ જ પ્રવચનપ્રતિપાદિત મર્યાદા (આચાર)નું પરિપાલન કરે છે.
શ્રી સુધમ સ્વામી જખ્ખ સ્વામીને કહે છે કે- જમ્મ! મેં ભગવાન શ્રી મહાવીર સ્વામી પાસેથી જેવું સાંભળ્યું તેવું જ તમને કહ્યું છે (૫૦)
ઈતિ પાંચમા અધ્યયનને બીજો ઉદેશે સમાપ્ત.