Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
अध्ययन ५ उ. २ गा. ३८-३९-मद्यपायिनो दोपप्रकटनम्
५३५ मोम' इत्येकं पदं तेन मायया सह मृपा मायामृपा-परमतारणपूर्वकमसत्यभापणमित्यर्थः, च=पुनः, अयशः असत्तत्वेनाऽपकीतिः, अनिर्वाणम् अनुपशान्तिरतृप्तिः उत्तरोत्तरस्पृहावर्द्धनात् , च तथा असाधुता=असंयतत्वं साधूचिताचारराहित्येन साधुपदाऽनईत्वमित्यर्थः, वर्द्धतेवृद्धिं गच्छति । ___'सुंडिया' इत्यनेन मद्यपायिना मद्यासक्तिरपरिहार्या भवतीति सूचितम् । मद्यासक्तौ सत्यां माया मृपा च कदापि तं न विजहाति, मायामुपाद्धौ स्वपरपक्षे निन्दाऽवश्यम्भाविनी, निन्दायामपि सत्यां मद्यपानासक्तस्याऽनितिः साहचर्य न मुञ्चति, तथा मनि सर्वथा साधुपदानधिकारित्वमुपजायतेऽतः सर्वानर्थमूलं मद्यपानमिति बोध्यम् ॥३८॥ योलता है । दुराचारी होने के कारण उसकी अपकीर्ति फैल जाती है। उसकी लोलुपता अधिकाधिक चढती चली जाती है-उसे कभी तृप्ति नहीं होती । तथा मुनिके योग्य आचरणसे हीन होनेके कारण वह साधु कहलाने योग्य नहीं रहता, अतः उसकी असाधुता बढती है। - 'सुंडिया' पदसे यह सूचित किया है कि शराबीकी शराब पीनेकी
आदत छूटनी कठिन होती है। मदिरामें आसक्ति होने पर माया-मृपा मदिरापायीका काना-पीछा नहीं छोड़ती, अर्थात् वह माया-मृपा दोपोंमें तत्पर रहता है। माया और मृपाकी वृद्धि होनेपर स्वपक्ष परपक्षमें निश्चय ही निन्दा होती है और निन्दा होनेपर भी मदिरा पानमें मस्त होकर मदिरा-पान नहीं त्यागता। ऐसी अवस्थामें यह साधु कहलाने योग्य विलकुल ही नहीं रहता ॥ ३८॥ કારણે તેની અપકીતિ ફેલાઈ જાય છે, એની લેલુપતા અધિકાધિક વધતી જાય છે, તેથી કદાપિ તૃપ્તિ થતી નથી. મુનિને આચરણથી હીન હોવાને કારણે એ સાધુ કહેવાવાને ગ્ય નથી રહેતું, એટલે એની અસાધુતા વધે છે.
'मुंडिया' शण्यो सेभ सूथित :यु छ है शमीनी शराम पीवानी આદત છૂટવી કઠિન હોય છે. મંદિરમાં આસકિત થતાં માયા-મૃષા મદિરાપાન કરનારને પીછે છેડતી નથી, અર્થાત એ માયા-મૃષા માં તત્પર રહે છે. માયા અને મૃષાની વૃદ્ધિ થતાં સ્વ-પક્ષ પર-પક્ષમાં જરૂર નિંદા થાય છે, અને નિંદા થતાં છતાં પણ મદિરાપાનમાં મસ્ત થઈને તે મદિરાપાન ત્યાગતું નથી. એવી અવસ્થામાં તે જરાએ સાધુ કહેવાવાને યોગ્ય રહેતું નથી. (૩૮)