Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 691
________________ अध्ययन ५ उ. २ गा. ३७-मद्यपायिनो दोपप्रकटनम् केवल्यादीनां साक्षित्वं कदापि कचिदपि प्रतिरो मशक्यं, तेषां सर्वज्ञत्वात्सर्वदशित्वाच, तेन एकान्तेऽपि न पिवेदित्यर्थः ॥३६॥ मूलम्-पियए एगओ तेणो, न में कोई वियाणइ । तस्स पस्सह दोसाई, नियर्डि च सुणेह मे ॥ ३७॥ छाया-पिवति एककः स्तेनः, न मे कोऽपि विजानाति । .. तस्य पश्यत दोपान् , निकृति च शृणुत मे ||३७॥ सान्वयार्थः-तेजो-जो भगवानकी आज्ञाके विना ग्रहण करनेवाला होनेके कारण चोर साधु एगओ अकेला, एकान्तमें रहा हुआ अर्थात् अपने सहचर धर्मको भी छोड़ा हुआ, 'मे मेरे-इस मदिरापान-को या मुझे कोई कोई भी न वियाणइनहीं जानता है। (ऐसा समझ कर) पियए-मदिरा पीता है, तस्स-3 उस साधुके दोसाई-संयममें मलिनता पैदा करनेवाले दोपोंको पस्सह-देखो, चार नियडिं-एक कपटको छिपानेके लिए किये जानेवाले दूसरे कपटको मेमेरेसे सुणे-मुनो ॥३७|| टीका--'पियए' इत्यादि । यः स्तेनः तीर्थङ्करानादिष्टत्वेनाऽदत्ताऽऽदायिवाचौरः, एकका एकान्तस्थितः आत्मसहचरं धर्ममपि विहाय वर्गमानः सन् 'न मेन मां, न मम मुरादिपान वा कोऽपि विजानाति' इति मत्वा पिवविद्यालविलाधःसंयोगानुकूलव्यापारविपयं करोति सुरादिकमिति शेपः, तस्य-द्रव्यालसाक्षी कभी कहीं नहीं रुक सकती, क्योंकि वे सर्वदर्शी है, अतः तात्पर्य यह हुआ कि एकान्तमें भी मद्य न पिये ॥ ३६ ॥ 'पियए' इत्यादि । है शिष्य ! भगवान् तीर्थङ्करकी आज्ञाके विना ग्रहण करनेवाला, अत एव चीर, आत्माके सहचर धर्मको भी त्याग कर एकान्तमें स्थित होकर ऐसा समझता है कि-'मुझे या मेरे मदिरा-पानको कोई नहीं जानता' ऐसा जानकर मदिरा-पान करता है, उस द्रव्यलिंगी કદાપિ કયાંય રોકાતી નથી, કારણ કે તે સર્વદશ છે, એટલે તાત્પર્ય એ છે કે એકાંતમાં પણ મદ્ય પીવે નહિ, (૩૬) . पियए० ७त्यादि.शिष्य ! सगवान् तीर्थ ४२नी माज्ञा विना अडथ ४२नार એટલે ચેર, આમાના સહચર ધર્મને પણ ત્યાગીને એકાંતમાં સ્થિત થઈને એમ સમજે છે કે–“મારે આ મદિરાપાનને કઈ જાણતું નથી.' એમ સમજીને જે મદિરાપાન કરે છે તે વ્યલિંગી સાધુના સંયમને દૂષિત કરનારી છાઓ

Loading...

Page Navigation
1 ... 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725