Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
अध्ययन ५ उ. २ गा. ३७-मद्यपायिनो दोपप्रकटनम् केवल्यादीनां साक्षित्वं कदापि कचिदपि प्रतिरो मशक्यं, तेषां सर्वज्ञत्वात्सर्वदशित्वाच, तेन एकान्तेऽपि न पिवेदित्यर्थः ॥३६॥ मूलम्-पियए एगओ तेणो, न में कोई वियाणइ ।
तस्स पस्सह दोसाई, नियर्डि च सुणेह मे ॥ ३७॥ छाया-पिवति एककः स्तेनः, न मे कोऽपि विजानाति ।
.. तस्य पश्यत दोपान् , निकृति च शृणुत मे ||३७॥ सान्वयार्थः-तेजो-जो भगवानकी आज्ञाके विना ग्रहण करनेवाला होनेके कारण चोर साधु एगओ अकेला, एकान्तमें रहा हुआ अर्थात् अपने सहचर धर्मको भी छोड़ा हुआ, 'मे मेरे-इस मदिरापान-को या मुझे कोई कोई भी न वियाणइनहीं जानता है। (ऐसा समझ कर) पियए-मदिरा पीता है, तस्स-3 उस साधुके दोसाई-संयममें मलिनता पैदा करनेवाले दोपोंको पस्सह-देखो, चार नियडिं-एक कपटको छिपानेके लिए किये जानेवाले दूसरे कपटको मेमेरेसे सुणे-मुनो ॥३७||
टीका--'पियए' इत्यादि । यः स्तेनः तीर्थङ्करानादिष्टत्वेनाऽदत्ताऽऽदायिवाचौरः, एकका एकान्तस्थितः आत्मसहचरं धर्ममपि विहाय वर्गमानः सन् 'न मेन मां, न मम मुरादिपान वा कोऽपि विजानाति' इति मत्वा पिवविद्यालविलाधःसंयोगानुकूलव्यापारविपयं करोति सुरादिकमिति शेपः, तस्य-द्रव्यालसाक्षी कभी कहीं नहीं रुक सकती, क्योंकि वे सर्वदर्शी है, अतः तात्पर्य यह हुआ कि एकान्तमें भी मद्य न पिये ॥ ३६ ॥
'पियए' इत्यादि । है शिष्य ! भगवान् तीर्थङ्करकी आज्ञाके विना ग्रहण करनेवाला, अत एव चीर, आत्माके सहचर धर्मको भी त्याग कर एकान्तमें स्थित होकर ऐसा समझता है कि-'मुझे या मेरे मदिरा-पानको कोई नहीं जानता' ऐसा जानकर मदिरा-पान करता है, उस द्रव्यलिंगी કદાપિ કયાંય રોકાતી નથી, કારણ કે તે સર્વદશ છે, એટલે તાત્પર્ય એ છે કે એકાંતમાં પણ મદ્ય પીવે નહિ, (૩૬)
. पियए० ७त्यादि.शिष्य ! सगवान् तीर्थ ४२नी माज्ञा विना अडथ ४२नार એટલે ચેર, આમાના સહચર ધર્મને પણ ત્યાગીને એકાંતમાં સ્થિત થઈને એમ સમજે છે કે–“મારે આ મદિરાપાનને કઈ જાણતું નથી.' એમ સમજીને જે મદિરાપાન કરે છે તે વ્યલિંગી સાધુના સંયમને દૂષિત કરનારી છાઓ