Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 692
________________ - - - - - - ५३४ भीदशकालिकमरे जिनः साधोः दोपान-संयममालिन्यकारिचेष्टाविशेषात् पश्यत-झानविषयीगुरुत, च-पुनः निकृति पूर्वकृतकपटावरणाय कपटान्तरकरणलक्षणां मायां, प्रथमकपट मुरापानं, द्वितीयमनृतभाषणेन तत्संगोपनमितिभावः, मे मम निरूपयतः सकाशाद शृणुतम्श्रवणगोचरीकुरुत । गुरुः शिष्यानामन्य फययतीति भावः ॥३७॥ ___ पूर्वपतिज्ञातदोषानुपदर्शयति-'बई' इत्यादि । मूलम् वदुई सुंडिया तस्स, माया मोसं च भिक्खुणो। अयसो य अनिवाणं, सययं च असाहुया ॥ ३८॥ छाया-बीते शौण्डिका तस्य, माया मृपा च भिक्षोः । अयशव अनिर्वाणं, सततं च असाधुता ॥३८॥ सान्वयार्थ:-तस्स-उस मदिरा पीनेवाले भिक्खुणो साधुकी सुंडिया मधपान संवन्धी आसक्ति माया-कपट च और मोसं-झूठ अयसोअपकीर्ति यस्तथा अनिव्वाणं अतृप्ति, ये सब दोप सययं-निरन्तर वडाबंढते रहते है च-और (आखिर उसके) असाहुया असाधुता हो जाती है, अर्थात् वह असाधुपनको प्राप्त हो जाता है, यानी चारित्रसे भ्रष्ट हो जाता है ॥३८॥ टीका तस्य-सुरापायिनः भिक्षोः साधोः सततं-निरन्तरं शौण्डिका-मद्य.पानविषयासक्तिः, च-पुनः, माया-निकृतिः, मृपा-असत्यभाषणम् , यद्वा 'मायासाधुके संयमको दक्षित करनेवाली चेष्टाओं (दोषों) को तो देखो ! एक तो मदिरापानका मायाचार, फिर उसे छुपानेके लिए दूसरे अनेक मायाचार और मृषावाद आदिका सेवन किया जाता है सो मुझसे सुनो, अर्थात् गुरुमहाराज शिष्यको आमन्त्रित करके कथन करते है॥३७॥ पूर्वप्रतिज्ञात दोप कहते हैं-'बड्डई' इत्यादि । मदिरापान करनेवाला साधु सदा मदिरा पीनेमें ही मन रहता है। वह मायाचार करता है, मृषा बोलता है, अथवा कपट-सहित झूठ ( )ને તે જુઓ ! એક તે મદિરાપાનને માયાચાર, વળી તેને છુપાવવા માટે બીજા અનેક માયાચાર અને મૃષાવાદ આદિનું સેવન કરવામાં આવે છે તે મારી પાસેથી સાંભળે-અર્થાત્ ગુરૂ મહારાજ શિષ્યને આમંત્રિત કરીને કથન કરે છે. (૩) , પૂર્વ પ્રતિજ્ઞાત દે કહે છે– ૨૦ ઈસ્યાદિ. મદિરાપાન કરનાર સાધુ સદા મદિરા પીવામાં જ મગ્ન રહે છે. તે માયા ચાર કરે છે, મૃષા બેસે છે, અથવા કપટસહિત જુઠું બોલે છે. દુરાચારી હેવાને

Loading...

Page Navigation
1 ... 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725