Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५३६
श्रीaatnifosसूत्रे
उक्तमेवार्थ प्रकारान्तरेण द्रढयति- 'निच्चुव्विग्गो' इत्यादि ।
४
२
3
'
मूलम् -निच्चुद्विग्गो जहा तेणो, अत्तकम्मेहिं दुम्मई ।
પ
ર
तारिसो मरणंतेऽपि, नाराहेइ संवरं ॥ ३९ ॥ छाया - नित्योद्विमः यथा स्तेनः आत्मकर्ममिदुर्मतिः ।
७
तादृशः मरणान्तेऽपि न आराधयति वरम् ॥ ३९ ॥ सान्वयार्थ :- जहा = जिस प्रकार तेणो-चोर अत्तकम्मेहि-अपने किये हुए दुखरित्रोंसे निच्चुच्विग्गो = हमेशा व्याकुल बना रहता है, उसी तरह तारिसो= मदिरा पीनेवाला यह दुम्मई-दुर्बुद्धि साधु भी नित्य उद्विझ बना रहता है, फिर वह मरणंतेवि मरण समय तक भी संवरं = संवरधर्मचारित्रको नाराहेइ = नहीं आराध सकता है, अर्थात् वह साधु जिन्दगीभर चारित्र वञ्चित रहता है ||३९||
•
टीका -- यथा स्तेनः तस्करः आत्मकर्मभिः स्वकीयदुखरितैः नित्योद्विप्र:= सदा व्याकुलः चित्तोपशान्तिरहितो भवति, तादृशः स्तेनसदृशः, यथा चौर:' मदीयमिदं दुश्चरितं कोऽपि मा विद्यात्, अन्यथा राजगृहीतस्य मम प्राणाद्यपहारो भवे ' -दिति चिन्तया कदाचिदपि चेतसि नोपशान्ति गच्छति, तथा मद्यसेवी साधुरपि स्वकीये दुवरिते प्रकटिते सति पूजाप्रतिष्ठादिमविघातशङ्कया स्वकृत
इसी विपयको दूसरी तरहसे कहते हैं- 'निच्चुग्विग्गो' इत्यादि । जैसे चोर अपने कुकर्मोंके कारण सदा व्याकुल बना रहता है अर्थात् उसे सदा यही भय बना रहता है कि मेरे कुकर्मको कोई जान न ले, नहीं तो राजा मुझे पकड़ लेगा और प्राणोंसे हाथ धोना पड़ेगा । इस प्रकारकी चिन्तासे चोरके चित्तमें सदा धुकधुकी ( खल-बली मची रहती है । उसी प्रकार मदिरा पान करनेवाले मुनिके मनमें हमेशा असमाधि रहती है कि-कहीं मेरा मदिरापानका दुराचार प्रगट न हो जाय, नहीं तो मान सम्मान सब मिट जायगा । इस प्रकारकी आशंकासे वह
मे विषयने भील रीते छे -निच्चुविग्गो० प्रत्याहि
જેમ ચાર પાતાના કુકર્મોને કારણે સદા વ્યાકુળ રહ્યા કરે છે, અર્થાત્ તેને સદા એવા ભય રહે છે કે મારાં કુકર્મોને કાઈ જાણી ન લે, નહિ તે રાજા મને પકડી લેશે અને પ્રાણ ગુમાવવા પડશે. બે પ્રકારની ચિંતાથી ચારના ચિત્તમાં સદા ખળભળાટ મચ્યા કરે છે. એજ રીતે દિરાપાન કરનાર મુનિના સનમાં હંમેશાં અસમાધિ રહે છે કે--કર્યાંક મારે મંદિરાપાનના દુરાચાર પ્રકટ ન થઇ જાય, નહિ તે માન સન્માન બધું નાશ પામશે. એ પ્રકારની આશંકાથી તે