Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
अध्ययन ५ उं. २ गा. ३१-३२-भिक्षाऽपनवनिषेधः, तदोपाच ५२५ कोपावेशेन मनो विकृतं न विध्यात् । वन्दितः सार्वभौमादिनाऽपि नमस्कृतश्च न समुत्कर्पयेत् आत्मानमिति शेपः, 'अहमेतादृशो माननीयो जगति, यदेवंविधा नरेन्द्रादयोऽपि मम चरणी प्रणमन्ती'-त्याधभिमानं न कुर्यादित्यर्थः। एवम् उक्तप्रकारेण अन्वेपमाणस्य-जिनशासनमनुतिष्टतः साधोः श्रामण्यं साधुत्वं चारित्रमिति यावत् अनुतिष्ठति=स्थिरीभवति, मानापमानसमानमानसस्यैव साधोनिरविचारचारित्रं सम्पद्यत इति भावः ।। ३० ॥
स्वपक्षे चौर्य निषेधयति-सिया' इत्यादि ।। मूलम्-सिया एगइओ लद्धं, लोभेण विणिगृहइ ।
मामेयं दाइयं संतं, दट्टणं सयमायए ॥३१॥ छाया स्यात् एककः लन्ध्या, लोभेन विनिगृहते ।
___ ममेदं दर्शितं सद्, दृष्ट्वा स्वयमाददीत ॥ ३१ ।। अब स्वपक्ष-साधुपक्ष में चोरी का निषेध बताते ह. सान्वयार्थ:-सिया-कदाचित-अगर एगइओ-जघन्यप्रकृतिवाला अकेला गोचरी गया हुआ साधु लद्धं-सरस अशनादि पाकर लोभेण-खानेके लोभसे (उसे) विणिगृहइ-छिपा लेवे-नीरस वस्तुको ऊपर रखकर सरस वस्तुको उसके नांचे दया रखे, क्योंकि मम-मेरी दाइयं संतं दिखलाई हुई एयं इस वस्तुको दणं-सरस देखकर सयं स्वयं आचार्य आदि खुद आयए-लेलंगे अर्थात् मुझे नहीं देंगे या थोड़ी देंगे ॥३१॥ अनादर करता है, तथा चक्रवती आदि राजा-महाराजा भी वन्दना करें तो आत्मप्रशंसा (घमंड) न करे कि-'मैं संसारमें ऐसा माननीय है कि ऐसे राजा महाराजा भी मेरे चरणोंमें गिरते हैं। इस प्रकार जिन-शासनमें स्थित साधुका चारित्र स्थिर (दृढ) रहता है, अर्थात् सत्कार और तिरस्कार होने पर अन्तःकरणमें विकार न करनेवाले अनगारका आचार निरतिचार पलता है ॥ ३०॥
स्वपक्षमें चौर्यका निषेध करते हैं-'सिया' इत्यादि । તથા ચક્રવતી આદિ રાજા-મહારાજા પણ વંદના કરે તે આત્મપ્રશંસા (ઘમંડ) ન કરે કે હું જગતમાં એ માનનીય છું કે એવા રાજા મહારાજા પણ મારા ચરણમાં પડે છે.” એ રીતે જિનશાસનમાં સ્થિત એવા સાધુને ચારિત્ર સ્થિર (દઢ ) રહે છે, અર્થાત્ સત્કાર અને તિરસ્કાર થતાં પણ અંત:કરણમાં વિકાર ન કરનારા અનગારને આચાર નિરતચાર પણે પલે છે. (૩૦)
२१५क्षमा योयना निषेध ४३ -सिया त्या.