Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५३०
श्रीदशवेकालिकमुत्रे
I
टीका -- पूजनार्थ : = पूजन = पात्रा ऽन्नपानादिना सहकारः स एवार्थः= प्रयोजनं यस्य स तथोक्तः प्रशस्तवस्तुपभोगार्थीत्यर्थः, अत एव यशःकामी = यशः= स्वमहच्चमसिद्धिस्तत्कामयते इच्छतीति 'अहो ! अयमेव सः' इत्येवं मशंसावचना भिलापीत्यर्थः, मानसम्मानकामुक : मानव सम्मानचेति मान-सम्मानौ तयोः कामुक इति विग्रहः, तत्र मानः = अभ्युत्थानादिलक्षण आदरः, सम्मानः = गुणोत्कीर्त्तनेन गौरवमकटनम्, आदरगौरवाभिलाषुक इत्यर्थः । एवं कुर्वन् साधुः किं सम्पादयती ? त्याह-बहु प्रभूतं पापं दुष्कृतं प्रभूते जनयति, च= पुनः मायाशल्यै=माया=शाठयेन मनोवाक्कायमवृत्तिः, सेव शल्यं = शल्यते = वाध्यते पीडयते आत्माऽनेनेति विग्रहः, मायालक्षणं भावशल्यं कुरुते - उत्पादयति, हृदयनिखातत्रुटितवाणाग्ररूपद्रव्यशल्यवदिदं मायारूपं भावशल्यं हृदयस्थितं सद् निरन्तराऽनन्तदुस्सहदुःखकारणीभवत् चतुर्गतिकसंसारे भ्रामयत् अविचलशान्तिसुखाद् दूरaarta तादृशं साधुमिति भावः ||३५||
अच्छे-अच्छे वस्त्र पात्र अन्न पान आदिसे अपना सत्कार चाहनेवाला, प्रशस्त वस्तुओंके भोगका लोलुपी, 'अहो ! यह वही है' ऐसे यशका अभिलाषी, मान ( आनेपर खड़ा होजाना ) तथा सम्मान ( गुणगान द्वारा गौरव प्रगट करना) की इच्छावाला साधु बहुत पापको तथा कपरूप मायाशल्यको उत्पन्न करता है । छातीमें चुभकर वहीं टूट जानेवाले द्रव्य- शल्य (नीरकी नोंक) की तरह हृदयमें स्थित मायारूप भावशल्य निरन्तर असीम व्यथाका कारण होता है, तथा चतुर्गति संसारमें इधर-उधर भटकाता हुआ अविचल शान्तिमय सुखसे उस साधुको वञ्चित ( अलग) कर देता है ||३५||
સારાંસારાં વસ્ત્ર-પાત્ર-અન્ન-પાન આદિથી પોતાને સત્કાર ચાહના, પ્રશસ્ત વસ્તુઓનાલેગને લેલુપી~મહે ! એ આ જ છે’ એવા યશને અભિલાષી, માન (આવતાં જ ઉભા થઈ જવું) તથા સમ્માન ( ગુણગાનદ્વારા ગૌરવ પ્રકટ કરવું) ની જીંછાવાળા સાધુ ઘણાં પાપાને તથા કટપ માયા-શલ્યને ઉત્પન્ન કરે છે. છાતીમાં પેસીને ત્યાં જ તૂટી જનારા દ્રવ્ય-શલ્ય (તીરની અણી) ની પેઠે હૃદયમાં રહેલું માયારૂપ ભાવ-શલ્ય નિરંતર અસીમ વ્યથાનું કારણુ બને છે, તથા ચતુતિ સંસારમાં અહીં-તહીં ભટકાતાં અવિચલ શાન્તિમય સુખથી એ સાધુને વચિંત (रहित) इरी नांचे छे. (34)
·