Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 688
________________ ५३० श्रीदशवेकालिकमुत्रे I टीका -- पूजनार्थ : = पूजन = पात्रा ऽन्नपानादिना सहकारः स एवार्थः= प्रयोजनं यस्य स तथोक्तः प्रशस्तवस्तुपभोगार्थीत्यर्थः, अत एव यशःकामी = यशः= स्वमहच्चमसिद्धिस्तत्कामयते इच्छतीति 'अहो ! अयमेव सः' इत्येवं मशंसावचना भिलापीत्यर्थः, मानसम्मानकामुक : मानव सम्मानचेति मान-सम्मानौ तयोः कामुक इति विग्रहः, तत्र मानः = अभ्युत्थानादिलक्षण आदरः, सम्मानः = गुणोत्कीर्त्तनेन गौरवमकटनम्, आदरगौरवाभिलाषुक इत्यर्थः । एवं कुर्वन् साधुः किं सम्पादयती ? त्याह-बहु प्रभूतं पापं दुष्कृतं प्रभूते जनयति, च= पुनः मायाशल्यै=माया=शाठयेन मनोवाक्कायमवृत्तिः, सेव शल्यं = शल्यते = वाध्यते पीडयते आत्माऽनेनेति विग्रहः, मायालक्षणं भावशल्यं कुरुते - उत्पादयति, हृदयनिखातत्रुटितवाणाग्ररूपद्रव्यशल्यवदिदं मायारूपं भावशल्यं हृदयस्थितं सद् निरन्तराऽनन्तदुस्सहदुःखकारणीभवत् चतुर्गतिकसंसारे भ्रामयत् अविचलशान्तिसुखाद् दूरaarta तादृशं साधुमिति भावः ||३५|| अच्छे-अच्छे वस्त्र पात्र अन्न पान आदिसे अपना सत्कार चाहनेवाला, प्रशस्त वस्तुओंके भोगका लोलुपी, 'अहो ! यह वही है' ऐसे यशका अभिलाषी, मान ( आनेपर खड़ा होजाना ) तथा सम्मान ( गुणगान द्वारा गौरव प्रगट करना) की इच्छावाला साधु बहुत पापको तथा कपरूप मायाशल्यको उत्पन्न करता है । छातीमें चुभकर वहीं टूट जानेवाले द्रव्य- शल्य (नीरकी नोंक) की तरह हृदयमें स्थित मायारूप भावशल्य निरन्तर असीम व्यथाका कारण होता है, तथा चतुर्गति संसारमें इधर-उधर भटकाता हुआ अविचल शान्तिमय सुखसे उस साधुको वञ्चित ( अलग) कर देता है ||३५|| સારાંસારાં વસ્ત્ર-પાત્ર-અન્ન-પાન આદિથી પોતાને સત્કાર ચાહના, પ્રશસ્ત વસ્તુઓનાલેગને લેલુપી~મહે ! એ આ જ છે’ એવા યશને અભિલાષી, માન (આવતાં જ ઉભા થઈ જવું) તથા સમ્માન ( ગુણગાનદ્વારા ગૌરવ પ્રકટ કરવું) ની જીંછાવાળા સાધુ ઘણાં પાપાને તથા કટપ માયા-શલ્યને ઉત્પન્ન કરે છે. છાતીમાં પેસીને ત્યાં જ તૂટી જનારા દ્રવ્ય-શલ્ય (તીરની અણી) ની પેઠે હૃદયમાં રહેલું માયારૂપ ભાવ-શલ્ય નિરંતર અસીમ વ્યથાનું કારણુ બને છે, તથા ચતુતિ સંસારમાં અહીં-તહીં ભટકાતાં અવિચલ શાન્તિમય સુખથી એ સાધુને વચિંત (रहित) इरी नांचे छे. (34) ·

Loading...

Page Navigation
1 ... 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725