Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 685
________________ अध्ययन ५ उ. २ गा. ३३ - गुरुपरोक्षे भिक्षापहारिलक्षणम् ५२७ करोति विधत्ते, स चाऽस्मिन् जन्मनि दुस्तोषकः = अन्तमान्ताद्याहारेण दुःसम्पादनीयतोपः - असन्तोषी भवति, निर्वाण=मोक्षं च न गच्छति नोपैति । 1 'अत्तट्ठागुरुओ' इत्यनेन पुद्गलानन्दित्वं, 'लुद्धो' अनेन मायापरत्वं तस्करवृत्तित्वं च प्रकटितम्, 'दुत्तोसओ' इत्यनेन चेप्सितवस्त्वमाप्तौ सन्तोषाभावः सूचितः ॥ ३२ ॥ गुरुसमक्षापहारकमुक्त्वा गुरुपरोक्षतोऽपहारकमाह- 'सिया' इत्यादि । 1 २ ૫ 3 ४ मूलम् - सिया एगइओ लहुं, विविहं पाण- भोयणं । ૧. ११ 5 ૬ ७ ari rei भोच्च विन्नं विरसमाहरे ॥ ३३ ॥ छाया -- स्यात् एककः लब्ध्वा विविधं पान- भोजनम् । भद्रकं भद्रकं क्या, विवर्णे विरसमाहरेत् ॥ ३३ ॥ सान्वयार्थः- एगइओ=अकेला पूर्वोक्त स्वभाववाला रसलोलुपी साधु गोचरी गया हुआ सिया=कदाचित कोई बख्त ऐसा भी करे कि विवि-नाना प्रकारके पाणभोयणं=आहार-पानीको ल= पाकर (उसमेंसे) भद्दगं-भद्दगं=अच्छे-अच्छे सरस आहारको चाहीं कहीं एकान्त स्थानमें खाकर विविन्न विकृत वर्णपापकर्मका उपार्जन करता है। वह इस जन्ममें साधारण, नीरस आहारसे कभी सन्तुष्ट नहीं होता, न मोक्ष प्राप्त कर सकता है । 'अन्तहागुरुओ' इस पद से पुद्गलानन्दीपन, 'लुडो' पदसे मायाचार में परायणता तथा तस्करवृत्ति (चोरी) और 'दुत्तोसओ' पदसे अभीष्ट वस्तु न मिलने पर असन्तोष सूचित किया है ॥ ३२ ॥ गुरुसमक्षका अपहार कहकर अब गुरुके परोक्षका अपहार कहते हैं'सिया' इत्यादि । ઉપાર્જન કરે છે. તે આ જન્મમાં સાધારણુ નીરસ આહારથી કર્દાપિ સંતુષ્ટ ન થતાં મેક્ષને પ્રાપ્ત કરી શકતા નથી, अत्तट्ठागुरुओ मे पद्दथी युगसान ही पशु, लुद्धो पाथी भायायारसां પરાયણતા તથા તસ્કવૃત્તિ ( ચોવૃત્તિ ) અને કુત્તોતો પદથી અભીષ્ટ વસ્તુ ન મળવાથી ઉપજતા અસ ંતોષ સૂચિત કર્યાં છે. (૩૨) ગુરૂ સ..ક્ષને અપહાર કડ્ડીને હવે ગુરૂની પરાક્ષને અપહાર કહે છે सिया० छत्याहि.

Loading...

Page Navigation
1 ... 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725