Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 671
________________ अध्ययनं ५ उ. २ गा. १८ - २० - सचितहरितकायनिषेधः २ * ૧ मूलम्-साल्लुयं वा विरालियं, कुमुयं उप्पलनालियं । ५१३ ७ ૯ मुणालयं सासवनालियं, उच्छुखंडे अनिव्वुडं ॥ १८ ॥ ૧૧ ૧૭ ૧૯ ૧૮ ૧૦ १२ तरुणगं वा पवालं, स्वखस्स तणगस्स वा । 18 ૧૬ ૧૫ ૧૪ ૨૦ ૧ अन्नरस वावि हरियस, आमगं परिवज्जए ॥ १९ ॥ छाया - शालूकं वा विरालिकां, कुमुदम् उत्पलनालिकाम् । मृणालिकां सर्पपनालिकाम्, इक्षुखण्डम् अनिर्वृतम् ॥ १८ ॥ तरुणकं वा मत्रालं, वृक्षस्य, तृणकस्य वा । अन्यस्य वाऽपि हरितस्य, आमक परिवर्जयेत् ॥ १९ ॥ सान्वयार्थः- सालुयं = कुमुदादिका मूल विरालियं = पलासका कन्द-साधारण वनस्पतिविशेष कुमुयं = चन्द्रविकासी श्वेत कमल उप्पलनालियं = कमलनाल मुणालयं = कमलतन्तु सासवनालियं = सरसोंकी भाजी या कान्दल वा अथवा उच्छुखंडं=गन्नेके टुकड़े, (ये सब यदि ) अनिन्युर्ड - शस्त्रपरिणत -अचित्तन हों तो, (तथा) रुक्खस्स = इमली आदि वृक्षके वा= अथवा तरुणगस्स = मधुर तृणादिकोंके वा=और अन्नस्सवि=दूसरे प्रकारके भी हरियस्स - हरित काय - = कोंपल पत्ते आदि वा अथवा पवाले कच्ची कोंपल नहीं खिले हुए पत्तेआदि आमगं-सचित्त हों तो उन्हें परिवज्जए बरजे नहीं लेवे ||१८|| १९ ॥ टीका- 'सालु' इत्यादि 'तरुण गं' इत्यादि च । शालूकं कुमुदादिमूल, बिरालिका = पलाशकन्दं साधारण वनस्पतिजातिविशेपं, कुमुदं = चन्द्रविकासिश्वेतकमलम्, उत्पलनालिकां= कमलनालं, मृणालिकां= विसं 'भे' इति भाषामसिद्धां, सर्पपनालिका = सर्पपपत्रशाकं सर्पपकन्दलीं वा, इक्षुखण्डम् इक्षुशकलं वा एतत्सर्वम् अनिर्वृतम् = शस्त्राऽपरिणतम् । तथा वृक्षस्य = अम्लिकादेः वा अथवा 'सालय' इत्यादि, 'तरुण' इत्यादि । कमलका मूल, पलाश (क) का मूल अर्थात् साधारण वनस्पतिकी जातिविशेष, तथा सफेद कमल, कमलकी नाल, सरसोंके पत्तेका शाक, गन्नेका खण्ड, ये सब सालुगं० धत्याहि, तरुण गं० त्याहि उभानुं भूण, पसाशनुं भूझ, अर्थात् સાધારણ વનસ્પતિની જાતિ વિશેષ, તથા સફેદ કમળ, કમળની તાળા, સરસવનાં પાંદડાંનું શાક, શેરડીની કાતળી, એ બધાં જે શસ્ત્રથી પણિત ન હોય તે એના

Loading...

Page Navigation
1 ... 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725