Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५१४
श्रीदवेकालिकमृत्रे तृणकस्य मधुरतृणादेः, अन्यस्य हरितस्यापि वा हरितकायमात्रस्य तरुण-तरुणदशाऽऽपन्नं पत्रादिकं, भवालं सुकुमारं पत्रादिकं या, आमकं सचित्तं परिवर्जयेत् ॥ १८ ॥ १९ ॥ मूलम्-तरुणियं वा छिवाडिं, आमियं भजियं सई ।
१. १२ दितियं पडियाइखे, न में कप्पड़ तारिस ॥२०॥ छाया-तरुणिकां वा छियाडीम् , आमिका भजितां सकृत् ।
ददतीं प्रत्याचक्षीत, न मे कल्पते तादृशम् ॥ २० ।। सान्ययाः-तरुणियं-कची जिसके वीज पके नहीं हो ऐसी वा=अथवा सह-एक बार भज्जिय-भुनी हुई आमियं-सचित्त छिवाडि-फलीको दितिय%D देनेवालीसे (साधु) पडियाइक्खे कहे कि तारिसं-इस प्रकारका आहार मे= मुझे न कप्पइ-नहीं कल्पता है ॥ २० ॥ ___टीका-'तरुणियं' इत्यादि। तरुणिकाम् अपरिपक्यबीजाम् अपरित्यक्तत्वकसंश्लेपावस्थापन्नामित्यर्थः, छिवाडी देशीयोऽयं शब्दः' मुद्ग-चवल-तुवरिकादिफलिका सकृद्भर्जिताम्-एकवारं भृष्टां वा अथवा आमिकां सचित्तां ददती प्रत्याचक्षीत तादृशं मे न कल्पत इति । ॥२०॥ यदि शस्त्रसे परिणत न हों तो इनका, तथा-इमली आदि वृक्षके, मधुर तृण आदिके तथा अन्य हरेक वनस्पतिके पत्ते कोंपल आदि जो सचित्त हों तो उनका त्याग करना चाहिए ॥ १८॥ १९ ॥ ___ 'तरुणियं' इत्यादि। जिसके बीज न पके हों ऐसी मूंग, चवला, तुअर (अरहर) आदिकी फली एक-वार पूँजी हुई हो तथा सचित हो तो देनेवाली घाईसे साधु कहे कि यह लेना मुझे नहीं कल्पता है ॥ २० ॥ તથા આંબલી આદિનાં વૃક્ષનાં, મધુર તૃણ આદિનાં, તથા બીજી બધી વનસ્પતિના પાંદડા, કુંપળ, આદિ જો સચિત્ત હોય તે એને ત્યાગ કર જોઈએ. (૧૮) (૧૯)
तरुणियं या न भी पायां न खाय मे भर, स्याणा, तु३२ આદિની સીંગ એકવાર ભૂંજેલી હોય તથા સચિત્ત હોય તે તે આપનારી બાઈને સાધુ કહે કે એ લેવી અને કલ્પતી નથી.