Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
अध्ययन ५ उ. २ गा. १४-१७-पुष्पसंस्पर्शकहस्ताद्भिशानिषेधः ५११
टीका-'उप्पलं' इत्यादि 'तं भवे' इत्यादि च । उत्पलं श्यामल-धवललोहित-भेदेन त्रिविधं कमलम् , अपिवा पद्मभूर्यविकासि कमलं, कुमुदं चन्द्रविकासि कमलं वा अथवा मगदन्तिकां मालतीपुष्पम् , अन्यद्वा पुष्पसचित्तं पुप्पेषु सचित्तं पुप्पसचित्तं सचित्तपुप्पमात्रमित्यर्थः, तच्च संलुन्च्य-संधि यदि दात्री भक्त पानं दद्यात, तर्हि तद् भक्तपानं तु संयतानामग्राह्यं भवेदिति ददती मत्याचक्षीत-तादृशंन्दोपयुक्त मे मम न कल्पत इति ॥ १४ ॥ १५ ॥ मूलम्-उप्पलं पउमं वावि कुमुयं वा मंगदंतियं ।
८. १० ११ १२ १३ १४ अन्नं वा पुप्फसचित्तं, तं च संमदिया दए ॥१६॥ १५ २० १ ९ . ७, १८ १८ तं भवे भत्तपाणं तु, संजयाण अकप्पियं ।
२२ - २५ २४ २५ २३ . दितियं पडियाइक्खे, न मे कप्पइ तारिसं ॥१७॥ छाया-उत्पलं पद्मं वाऽपि कुमुदं वा मगदन्तिकाम् ।
अन्यद्वा पुप्पसचित्तं तच्च संमद्यं दद्यात् ॥ १६ ॥ तद् भवेद् भक्तपानं, तु संयतानामकल्पिकम् ।
ददतीं प्रत्याचक्षीत न मे कल्पते तादृशम् ॥ १७ ॥ सान्वयार्थ:-उप्पलं नील कमल पउम-रक्त कमल वावि-अथवा कुमुयंचन्द्रविकासी कमल वा-या मगदंतियन्मालती-मोगरेके फूलको वा-अथवा अन्नदूसरे भी इसी प्रकारके जो पुप्फसच्चित्त-सचित्त पुष्प हैं तंच-उनको भी (अगर) संमदिया-पैरों आदिसे कुचलकर दए-देवे तो तंबह भत्तपाणं तु
'उप्पलं' इत्पादि, 'तं भवे' इत्यादि । दाता नीला सफेद और लाल कमल, सूर्यविकासी कमल, चन्द्रविकासी कमल, मालतीका फूल तथा अन्य सचित्त पुष्प तोड़ कर आहारपानी देवे तो वह संयमियोंके लिए ग्राह्य नहीं है इसलिए देनेवालीसे कहे कि ऐसा दोपयुक्त आहार मुझे नहीं कल्पता है ॥ १४॥ १५॥
उप्पलं. त्या तथा तं भवेत्यादि. ने हता, नी सई या दास કમળ, સૂર્યવિકાસી કમળ, ચંદ્રવિકાસી કમળ, માલતીનું પુલ તથા અન્ય સચિત્ત * તાડીને પછી આહાર પાણી આપે છે તે સયમીઓને માટે ગ્રાહ્ય નથી.
તે આપનારીને સાધુ કહે કે એ દેષયુક્ત આહાર મને કહપતે
नया (१४-१५)