Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रीदशवकालिकसूत्रे तम्मि-उन श्रमणादिकोंके नियत्तिए चले जाने पर संजए साधु भराहाआहार व अधया पाणहाए-पानीके लिए अवसंकमिज्ज-जावे |१३||
टीका-प्रतिपेथितेन्दामा प्रतिपेय प्राप्त वा अथवा दत्ते अनादिके, वाशदादास्तूष्णीभावावलम्बनाद् विलम्यादिनिमित्तयशाद्वा तस्वस्थानात् तस्मिन् बनीपकादौ निरचे प्रतिनिवृत्ते सति संयतः भक्तार्थ पानार्य का उपसंकामे भिक्षा ग्रहीतुं गच्छेत् ॥ १३॥ मूलम् उप्पलं पउमं वावि, कुमुयं वा मगदंतियं ।
८ . १९ .. अन्नं वा पुप्फसञ्चित्तं, तं च संलुचिया दए ॥ १४ ॥ तं भवे भत्तपाणं तु, संजयाण अकप्पियं ।
२९ . . २२ . २५ २४ २५ २३ दितियं पडियाइक्खे, न मे कप्पइ तारिसं ॥१५॥ छाया-उत्पलं पझं वाऽपि, कुमुदं वा मगदन्तिकाम् ।
अन्यद्वा पुप्पसचित्तं, तच्च संलुन्च्य दद्यात् ॥ १४ ॥ तद् भवेद् भक्तपानं तु संयतानामकल्पिकम् ।
ददती प्रत्याचक्षीत, न मे करपते तादृशम् ।। १५ ॥ सान्वयार्थ :-उप्पलं नील कमल पउमंगरक्त कमल वावि-अथवा कुमुर्गचन्द्रविकासी कमल वाया मगदनिय मालती-मोगरेके फूलको वा अथवा अन्नं दुसरे भी इसी प्रकारके जो पुप्फसचित्तं-सचित्त पुष्प हो तंच उनकी भा (अगर) संलंचियाम्लोंच करके दए देवे तो तं-वह भत्तपाणं तु आहारपानी संजयाण संयमियोंको अकप्पियं अकल्पनीय भवे होता है, अत: दितियं देनेवालीसे पडियाइवरखे कहे कि तारिसं-इस प्रकारका आहार में-- मुझे न कम्पइ-नहीं करपता है |१४||१५||
दाताके वनीपक आदिको दान देनेकी मनाकर देने पर, अथवा अन्न आदिके दे देने पर या मौन साध लेने पर, अथवा विलम्ब होने आदिक कारणसे जब वह वनीपक आदि उस घरसे लौट जाय तब संयमीको भक्त-पानके लिए उस घरमें जाना चाहिए ॥१३॥
દાતાએ વનપક આદિને દાન દેવાની મનાઈ કર્યા પછી અથવા અન્ન આદિ આપી ચૂકયા પછી યા મોન સાધી લીધા પછી, અથવા વિલંબ છે ઈયાદિને કારણે જયારે એ વનીપફ આદિ એ ઘરથી પાછા ફરે ત્યારે સંયમીએ ભકત-પાનને માટે એ ઘરમાં જવું જોઈએ (૧૩)