Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
अध्ययन ५ उ. २ गा. १४ - १७ - पुष्प संस्पर्शकहस्ताद्भिक्षानिषेधः
५११
टीका- ' उप्पलं ' इत्यादि 'तं भवे' इत्यादि च । उत्पलं= श्यामल-धवललोहित-भेदेन त्रिविधं कमलम्, अपित्रा पद्मं सूर्यविकासि कमलं, कुमुदं = चन्द्रविकासि कमलं वा = अथवा मगदन्तिकां = मालतीपुष्पम्, अन्यद्वा पुष्पस चित्तं= पुष्पेषु सचित्तं पुष्पस चित्तं सचित्तपुष्पमात्रमित्यर्थः तच्च संवन्ध्य= संधि यदि दात्री भक्त पानं दद्यात्, तर्हि तद् भक्तपानं तु संयतानामग्राह्यं भवेदिति ददतीं प्रत्याचक्षीत - तादृशं दोपयुक्तं मे मम न कल्पत इति ।। १४ ।। १५ ।।
૧
♦
3 २
५
७
मूलम् - उप्पलं परमं वावि कुमुयं वा मंगदंतियं ।
ક
to
૧૧ ૧૨
13 ૧૪
अन्नं वा पुप्फसचित्तं तं च संमदिया दए ॥ १६ ॥
૧૫ ૨૦
૧૬
१७
૧૮
૧૯
तं भवे भत्तपाणं तु, संजयाण अकप्पियं ।
૧
२२
२५ २४ २९
२३
दिंतियं पडियाइक्खे, न मे कप्पइ तारिसं ॥ १७ ॥ छाया -- उत्पलं पद्मं वाऽपि कुमुदं वा मगदन्तिकाम् । अन्यद्वा पुष्पसचित्तं तच समर्थ दद्यात् ॥ १६ ॥ तद् भवेद् भक्तपानं, तु संयतानामकल्पिकम् । ददतीं प्रत्याचक्षीत न मे कल्पते तादृशम् ॥ १७ ॥
सान्वयार्थः- उप्पलं= नील कमल पउमं=रक्त कमल वावि =अथवा कुमुयं = चन्द्रविकासी कमल वा-या मगदंतियं = मालती- मोगरेके फूलको वा = अथवा अन्नं दूसरे भी इसी प्रकारके जो पुप्फसचित्तं=सचित्त पुष्प हैं तंच उनको भी (अगर ) संमद्दिया=पैरों आदिसे कुचलकर दए-देवे तो वह भत्तपाणं तु=
'उप्पलं' इत्यादि, 'तं भवे' इत्यादि । दाता नीला सफेद और लाल कमल, सूर्यविकासी कमल, चन्द्रविकासी कमल, मालतीका फूल तथा अन्य सचित्त पुष्प तोड़ कर आहारपानी देवे तो वह संयमियोंके लिए ग्राह्य नहीं है इसलिए देनेवाली से कहे कि ऐसा दोपयुक्त आहार मुझे नहीं पता है ॥ १४ ॥ १५ ॥
उप्पल धत्याहि तथा तं भवे० त्याहि ले हाता, नीलु सह या લાલ કમળ, સૂવિકાસી કંમળ, ચંદ્રવિકાસી કમળ, માલતીનું પુલ તથા અન્ય સચિત્ત પુષ્પ તાડીને પછી આહાર પાણી આપે તે તે સયમીઓને માટે ગ્રાહ્ય નથી. તેથી તે આપનારીને સાધુ કહે કે એવે દોષયુકત આહાર મને કલ્પતા
नथी (१४-१५)