Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
अध्ययन ५ उ. २ गा. ७-८-गोचर्या क्षेत्रयतना
क्षेत्रपतनामाह-' तहेवु०,' इत्यादि। मूलम्-तहेवुच्चावया पाणा, भत्तद्वाए समागया।
तं उज्जुयं न गच्छिज्जा, जयमेव परकमे ॥७॥ छाया--तथैवोचावचाः माणाः, भक्तार्थ समागताः ।
. तेपास्त्रजुकं न गच्छेत्, यतमेव पराक्रामेत् ॥७॥ सान्वयार्थ:-तहेव-उसीप्रकार उच्चावया उच्च जातिके इंसादिक अवच-नीच जातिके कौए आदि पाणान्माणी (यदि) भत्तहाए-चुगा-पानीके लिए समा. गया-आये हों-इकटे हुए होंतोतं उज्जुयं-उन प्राणियों के सामने न गच्छिज्जानहीं जावे, (किन्तु) जयमेव यतनापूर्वक ही-आसपाससे अथवा अन्य मार्गसे अथात् जिस तरह उन माणियोंको किसी प्रकारका त्रास न पहुंचे उसीतरह परकमे-जावे ||७|| . टोका-तथैव-तद्वत उच्चावचा तत्र उदञ्चः-उच्चजातीया हंसादयः, अवाश्च = नाचजातीयाः काकपभृतयः, यद्वा उन्नावचा: अनेकविधाः, "उच्चावचं नैकभेद”. मित्यमरात् , माणा: माणिनः भक्तार्थम् अन्न-पानार्थ मार्गादौ समागताः समायाता भवन्ति चेत् 'तं!--तेपाम् , आपत्वात् पष्ठीबहुत्वे प्रथमैकवचनम्, ऋजुकंसमुख न गच्छेत्, तेपामन्नपानान्तरायादिप्रचुरदोपापातात् । तहिं किं कुर्यात् ? यतमेव-सयतनमेवन्यथा तेषां संत्रासो न भवेत्तथा पराक्रामेत चरेत अन्यमार्गेण
..अब क्षेत्रकी यतना हैं-'तहेवु० इत्यादि। । हंस-आदि उच्च-जातीय और काक-आदि नीच-जातीय प्राणी यदि नाजन-पानके लिए रास्तेमें आये हों तो उनके सामने न जावें । सामने जानेसे उनके चुगे-पानी में विघ्न पड़ जानेके कारण भक्त-पानकी अन्तराय आदि अनेक दोष लगते हैं. अतः यतना-पूर्वक, अर्थात् जिसस भयभीत न हों उस प्रकार दसरे मार्गसे या एक किनारेसे गमन करें।
वे क्षेत्रनी यतना डे छ:-तहेवु. त्या. હું સ-આદિ ઉર-જાતીય અને કાગડો-આદિ નીચ જાતીય પ્રાણી જે જન-પાનને માટે રસ્તામાં આવેલા હોય તે તેની સામે ન જવું. સામે જવાથી
પાણી પીવા ચણવા વગેરેમાં વિદન પડવાથી ભકત-પાનની અંતરાય આદિ અનેક દોષ લાગે છે. એટલે યતનાપૂર્વક અર્થાત જે રીતે તેઓ ભયભીત ન થાય એ રીતે બીજે માગે છે. એક બાજુએથી નમન કરવું. તાત્પર્ય એ છે *