Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५०४
श्रीदर्शवेकालिकसूत्रे
पुरुषार्थ भी कुजा करना चाहिये, और भिक्षा न मिलने पर वह अलामु आज मुझे भिक्षा नहीं मिली इस मकार न सोइज्जा =सोच न करे, किन्तु तबु = आज मेरे अनशन कनोदरी आदि त हुआ हे तिस प्रकार सोचकर अfिerrer=ut ourको सहन करे-सन्तुष्ट रहे । तात्पर्य यह है कि साधुओंको सिर्फ भिक्षाके डी लिए गोचरीमें घुमना नहीं है किन्तु वीर्याचार के लिए भी भगवान्ने गोचरीमें घुमना कहा है ||६||
टीका- 'सह' इत्यादि । भिक्षुः काले भिक्षोचितसमये माप्ते सति, यहा ' सइकाले ' इत्यस्य 'स्मृतिकाले' इतिच्छाया तत्र स्मर्यन्ते साधवो दाभिर्दाना यस्मिन् समये तस्मिन्नित्यर्थः, चरेत् = भिक्षार्थं गच्छेत् । पुरुषकारं = पराक्रमम् उत्साहपूर्वक भिक्षार्थभ्रमणलक्षणं कुर्यात् विदध्यात् । कदाचिदलाभे सति अलाभ = अ भिक्षालाभो न संजात इति न शोचेत् न परितपेत्, किन्तु तपः = अग्र मेऽनशनात्रमौदरिकादिरूपं तपः सम्पन्नमिति कृत्वा अधिपत= सन्तुष्येत । भिक्षाया terest वीर्यचारो मया सम्यगाराधितः, यतो न केवलमनार्थमेव भिक्षाचरणं भिक्षूणां किन्तु वीर्याचारार्थमपि भगवता समादिष्टमिति भावार्थः ॥ ६ ॥
'साले' इत्यादि । भिक्षु उचित समय प्राप्त होनेपर ही भिक्षाके लिए जावें । उत्साहपूर्वक भिक्षार्थ भ्रमणरूप पुरुषार्थ करें। कभी भिक्षाका लाभ न हो तो ऐसा सोच न करें कि-'आज मुझे भिक्षा नहीं मिली,' किन्तु ऐसा विचार करके सन्तुष्ट रहें कि आज भिक्षा न मिली तो सहज ही मेरे अनशन आदि तप होगया, अर्थात् मिक्षाका लाभ न होनेपर भी मैंने भली भाँति वीर्याचारका आराधन किया है। साधु केवल अनादिककी प्राप्तिके लिए भिक्षाचरी नहीं करते किन्तु वीर्या चारकी आराधना के लिए भी भिक्षाचरीमें जाना भगवान् ने बताया है ॥६॥ સ ારે ઇત્યાદિ ભિક્ષુ ઉચિત સમય થતાં જ ભિક્ષાને માટે જાય. ઉત્સાહપૂર્વક ભિક્ષા ભ્રમણુરૂપ પુરૂષાર્થ કરે. કેઈવાર ભિક્ષાને લાભ ન થાય તા એવા વિચાર ન કરે કે આજ મને ભિક્ષા ન મળી.' પરંતુ એવે વિચાર કરીને સંતુષ્ટ રહે કે—માજ ભિક્ષા ન મળી તે સહેજે મારાથી અનશન આદિ તપ થઈ ગયું. અર્થાત્ શિક્ષાને લાભ न થવાથી પશુ મેં ભુલીપે વીર્યાચારનું આરાધન કર્યું છે. સાધુ કેવળ અન્નાદિની પ્રાપ્તિને માટે જ શિક્ષાચરી કરતા નથી, કિન્તુ વીર્યાચારની આરાધનાને માટે પણુ ભિક્ષાચરીમાં જવું ભગવાને બતાવ્યું છે. (૬)