Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रीrathifora
अथ शङ्कित= पिपासाऽपनोदकं न वा ?' इति संशयविषयो भवेत्सदा आस्वाथ= उक्तसंशयापनोदार्थं कचित्पीत्वा रोचयेत्= निर्णयेत् ॥
"अजीव" - मित्यनेन जीवराहित्यं 'परिणत'- मित्यनेन च सर्वयाऽचिखलं सूचितम् ॥७६॥७७॥
आस्वादनविधि प्रदर्शयन् निर्णयमकारमा 'धोय०' इत्यादि ।
४७४
मूलम्-थोवमासायणट्ठाए, हत्थगम्मि दलाहि मे ।
૧૨ ૧૧
*
१०
८
मा मै अच्यंबिल पूर्य, नालं तिहं वित्तिय ॥७८॥
छाया -- स्तोकमास्वादनार्थे, हस्तके देहि मे ।
मा मे अत्यम्लं पूति, नालं तृष्णां विनेतुम् ॥७८॥ सान्वयार्थ:-(निर्णय करनेके लिए साधु दावासे कहे कि हे आयुष्मन् 1 ) आसायणट्टाए = चखनेके लिए धोवं=थोडासा घोक्न मे= मेरे हत्थगम्मि = हाथमें दाहि=दो, (हाथमें लेकर चखने पर यदि निश्चय हो जाय कि वह धोवन) अचविले= अत्यन्त खट्टा पूर्य-दुर्गन्धित और तिप-प्यास वित्तिए बुझानेके लिए नालं समर्थ नहीं है इसलिये यह मे=मेरे लिए उपयोगी मानहीं है ॥७८॥
तथा 'इससे प्यास मिट जायगी या नहीं ?" ऐसा सन्देह उत्पन्न हो जाय तो उस सन्देहको दूर करनेके लिए थोड़ासा पानी चख कर निर्णय करे ।
'अजीव' पदसे जीवराहित्य और 'परिणयं ' पदसे मिश्रकी शंकाका अभाव सूचित किया है ॥ ७६ ॥ ७७ ॥
आस्वादन ( चखने) की विधि बताते हुए निर्णय करनेका प्रकार बताते हैं-' धोव० ' इत्यादि ।
તેમજ ૬ એથી તરસ મટશે કે નહિં ?? એવા સદૈડ ઉત્પન્ન થાય તે એ સદેહ દૂર કરવાને ચેહું પાણી ચાખીને નિર્ણય કરવા ગમીય શબ્દથી જીવાહિત્ય અને પાય શબ્દથી મિશ્રની શંકાના અભાવ સૂચિત કર્યાં છે. ( ૭૬-૭૭) આસ્વાદન (ચાખવા)ની વિધિ મતાવતાં નિર્ણય કરવાના પ્રકાર ખતાવે छे- थोत्र० धत्याहि.